SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११२ वाक्यरचना बोध विकल्प से होता है-पलाण्डुभक्षिती, भक्षितपलाण्डुः । पाणिगृहीती, गृहीतपाणिः। (काल) मासगतः, गतमासः। (सुख) सुखयाता, यातसुखा, हीनदुःखा, दुःखहीना। नियम १८०-(स्वाङ्गादीपो जातेश्चामानिनि ३।२।६०) स्वांगवाची शब्द और जातिवाची शब्द से आगे स्त्रीलिंग में ईप् प्रत्यय हो तो बहुव्रीहि समास में वह पुंवत् नहीं होता है, मानिन् शब्द उत्तरपद में न हो तोदीर्घकेशीभार्यः, चन्द्रमुखीभार्यः, ब्राह्मणीभार्यः । नियम १८१- (द्विपदाद्धर्मादन् ८।३।७४) एक पद पूर्व में हो और अन्त में धर्म शब्द हो तो उससे बहुव्रीहि समास में अन् प्रत्यय हो जाता हैसुष्ठधर्मः अस्ति यस्य सः सुधर्मन् (सुधर्मा), कल्याणधर्मा । . नियम १८२-- (खरखुरान्नासिकाया नस्-८।३।८४) खर, खुर से आगे नासिका शब्द को नस् आदेश हो जाता है यदि किसी की संज्ञा बनती हो तो । गौरिव नासिका यस्य स: गोनसः । दुरिव नासिका यस्य द्रुनसः, खरनसः । नियम १८३-(उपसर्गात् ८।३।८६) उपसर्ग से परे नासिका शब्द हो तो बहुव्रीहि समास में उसे नस् आदेश हो जाता है यदि किसी की संज्ञा नहीं बनती हो तो-उद्गता नासिका अस्य स उन्नसः । नियम १८४-(नसस्य २।२।७५) पूर्वपद में उपसर्ग हो और उसमें र, ष, ऋ हो तो नस् के न् को ण हो जाता है-प्रगता नासिका अस्य प्रणसंमुखम्, निर्णसं मुखम् । नियम १८५-(जायाया जानि: ८।३।८८) जाया शब्द अन्त में हो तो उसे जानि आदेश हो जाता है । युवतिः जाया अस्ति यस्य सः युवजानिः । ., नियम १८६-(सुहृदुई दो मित्रामित्रयोः ८।३।१०४) मित्र अर्थ में सुहृद् और अमित्र अर्थ में दुहृत् शब्द निपात हो जाता है। अन्य स्थानों पर अन्त में हृदय शब्द ही रह जाता है—सुष्ठु हृदयं यस्य सः सुहृत् मित्रः । दुहृत् अमित्रः । सुहृदयो मुनिः । नियम १८७- (ऋन्नित्यदितः ८३१०९) ऋकारान्त शब्दों (जिनको नित्य दै, दास्, दाम् आदेश होते हैं) से बहुव्रीहि समास में कप् प्रत्यय हो जाता है-बहवः कर्तारः सन्ति यस्मिन् सः बहुकर्तृकः । नियम १८८-(क) (नसुदुर्व्यः प्रजाया अस् ८।३।७२) नन्, सु, दुर् (दुः) से आगे प्रजा शब्द से बहुव्रीहि समास में 'अस्' प्रत्यय हो जाता हैजैसे--अविद्यमानाः प्रजा अस्य अप्रजाः (अप्रजस्) । सुप्रजाः । दुःप्रजाः ।। (ख) (मन्दाऽल्पाच्च मेधायाः ८।३।७३) मन्द, अल्प और नञ्, सु, दुर् से आगे मेधा शब्द से बहुव्रीहि समास में 'अस्' प्रत्यय हो जाता है। जैसेमन्दा मेधा अस्य मन्दमेधाः (मन्दमेधस्) । अल्पमेधाः । अमेधाः । सुमेधाः । दुर्मेधाः ।
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy