SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ समास ३ (बहुव्रीहिसमास) षष्ठी-श्वेतमम्बरं यस्य-स श्वेताम्बरः मुनिः। सप्तमी-सूक्ष्माणि अक्षराणि यस्मिन्-तत् सूक्ष्माक्षरं पत्रम् । नियम बहुव्रीहि समास में प्राग निपात के लिए निम्नलिखित नियम ध्यान से पढ़ें नियम १७६-(क) (सर्वादिश्च बहुव्रीही ३।१११९०) सर्वादि शब्द और संख्यावाची शब्दों का प्राग् निपात हो जाता है। जैसे—सर्व शुक्लं अस्य स सर्वशुक्लः, विश्वदेवः, उभयचेतनः । द्वौ कृष्णौ गुणो यस्य सः द्विकृष्णः गुणः । चतुह्रस्वः । ख. (विशेषणम् ३३१११६१) विशेषण का प्राग् निपात होता हैशबलाः गावो यस्य स शबलगुः । ग. (प्रियो वा ३।१।१९२) प्रिय शब्द का प्राग् निपात विकल्प से होता है-प्रिय: गुडः अस्ति यस्य सः प्रियगुडः, गुडप्रियः । घ. (सप्तम्यन्तम् ३।१।१९३) सप्तम्यन्त नाम का प्राग् निपात होता है-कण्ठे काल: अस्ति यस्य सः कण्ठेकालः । ङ. (नेन्द्वादिभ्यः ३।१।१६५) बहुव्रीहि समास में इन्दु, चन्द्र, शशि पदम, ऊर्ण, शंख, दर्भ आदि शब्दों से आगे सप्तम्यन्त नाम होने पर उनका प्राग् निपात नहीं होता-इन्दुः मौलो अस्ति यस्य सः इन्दुमौलिः, शशिशेखरः, पद्मनाभः, ऊर्णनाभः, पद्महस्तः, शंखपाणिः, दर्भपवित्रपाणिः, पद्मपाणिः। च. (गड्वादिभ्यो वा ३।१।१९४) सप्तम्यन्त नाम के आगे गडु, अरु, गुरु ये शब्द हों तो विकल्प से प्राग निपात होता है-कण्ठेगडुः, गडुकण्ठः, मध्येगुरुः, गुरुमध्यः, शिरस्यरुः, अरुःशिराः । छ. (प्रहरणेभ्यः ३।१।१९६) प्रहरणवाचि (शस्त्रवाची) शब्दों से आगे सप्तम्यन्त नाम होने पर भी उनका प्राग् निपात नहीं होता-दण्डपाणिः, असिपाणिः, चक्रपाणिः, शूलपाणिः, सारङ्गपाणिः, धनुष्यपाणिः, धनुर्हस्तः।। ज. (क्तान्तं वा ३।१।१९७) शस्त्रवाची शब्दों से आगे क्त प्रत्ययान्त नाम हो तो उसका प्राग् निपात विकल्प से होता है-उद्यतः असि अनेन उद्यतासिः, अस्युद्यतः । उद्यतचक्र:, चक्रोद्यतः । झ. (शेषे ३।१।१९८) बहुव्रीहि समास में क्त प्रत्ययान्त नाम का नित्य प्राग् निपात हो जाता है-कृतः कटो अनेन कृतकटः। पीतं दुग्धं येन पीतदुग्धः । ञ. (जातिकालसुखादेः ३।१०२००) जातिवाची शब्द, कालवाची शब्द और सुख आदि (सुख, दुःख, तृप्र, कृच्छ्र, अस्र, अलीक, करुण, कृपण, सोढ, प्रतीप) शब्दों से आगे क्त प्रत्ययान्त नाम हो तो उसका प्राग निपात
SR No.032395
Book TitleVakya Rachna Bodh
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Shreechand Muni, Vimal Kuni
PublisherJain Vishva Bharti
Publication Year1990
Total Pages646
LanguageHindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy