SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कोकापार्थाभिधानं सकलसुरगणैः सेव्यमानक्रमाब्जम् । प्रौढं तीर्थाधिराजं भवजलतरणे यानपात्रं गुणाढ्यं, भक्त्या वंदेऽभिनंदं जिनपतिमखिलप्राणिसोख्यैकलक्षम् ॥६॥ नमामि कोटापुरवासिधर्मशालास्थितं रथंभनपार्श्वनाथम् । श्यामच्छविं मेघमिवात्र भव्यकलापिनां मानसमोददं च ॥७॥ वंदे पंचासरं वै मुमतिजिनपति ज्ञातपुत्रं च गोडीपार्श्व चिंतामणिं चाजितजिनपतिमत्राहमौचित्ययुक्तः। नौमि श्रीधर्मनाथं वरतरनवलक्षाभिधानं च पार्श्व, चातुर्मुख्या स्थित चामरनरनिकरैः सेव्यमान जिनेंद्रम् ॥८॥ श्रीहीरनरेजयदेवमूरेः, श्रीसे नसूरेः शीलगुणसूरेः। नमामि बिबानि गतानि तत्र, ससारवारांनिाधनौनिभानि ॥९॥ अष्टापदाख्येऽथ जिनालयेऽहं, सुपार्श्वनाथं प्रणमामि भक्त्या । चंद्रप्रभ चंद्रनिभं जनानां, मनोगतानंदसवार्धिवृद्धौ ॥ १० ॥ खडाकोटीपाडे विमलमतितोऽहं जिनपति, स्तुवे शांति शांतिप्रद मवनिगानांतनुभृताम् । तथैवं वंदेऽहं प्रथमजिननाथं तमभितो, द्विपंचाशज्जैनालयकलितजैनायतनगम् ॥११॥ नारंगाभिधपार्श्वनाथ मवनौ नौमि प्रमोदप्रदं, झव्हेरीत्यभिधानवाडगमहं श्रीवासुपूज्यं तथा । नाभेयं च नमामि सर्वजनतासंसारतापापहं, शांति शांतिकरं तथैव जिनपं, श्रीवाडिपार्थाभिधम् ॥ १२॥
SR No.032391
Book TitlePatan Chaitya Pparipati
Original Sutra AuthorN/A
AuthorKalyanvijay
PublisherHansvijay Jain Free Library
Publication Year1926
Total Pages130
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy