SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (२) पं. होरालालनिर्मिता श्रीपत्तनजिनालयस्तुतिः। रचना विक्रमसंवत् १९५९ नत्वाऽऽदिदेवं वृषभध्वजं च, कल्याणवल्लीपवरांबुवाहम् । दुर्वे स्तुतिं सर्वजिनालयाना,मुक्तिपदां पट्टनपू:स्थितानाम्॥१॥ पाडे मार्फतियाहे मुनिसुव्रतविभुं भूमिनाथैः सुसेव्य, वंदे वृंदारकेंद्रैः स्तुतमवनितले मोक्षदानकदक्षम् । वामेयं पाचनार्थ शठकमठगजागर्वभेदैकसिंह, नाम्ना श्रीभीडभंज मुनिगणमहितं तीर्थनार्थ नमामि ॥२॥ वंदे ढंटेरवाडे जगति जनगणे श्रेयसामर्पणोत्कं, पार्थ श्रीकंकणाई प्रकटमहमथ श्रेयसे ज्ञातपुत्रम् । एवं पार्श्व च नौमि त्रिदशपतिगणैः सेवितं शामलाई, बिंब यस्यास्ति तुंग भविकजनगुणाल्हाददं भावभक्त्या ॥३॥ वयं नमामो पडिगुंदीपाडे, श्रीशीतलं तीर्थकरं सुभक्त्या । सुरासुरेंद्रैः परिसेव्यमानं, मोक्षश्रियः केलिविलासगेहम् ॥४॥ संसाराग्निप्रतापप्रमथनसबलं शीतलं शीतलाख्यं, मोक्षार्थ मोक्षमार्गप्रदमहमधुना तीर्थनाथं नमामि । भक्त्या प्रासादसंस्थं सुरवरमहितं क्षेत्रपालाख्यपोले, भव्यानंदप्रदानप्रवणमथ सदा सर्वलोकैकबंधुम् ॥ ५॥ कोकापाडे नमामि श्रुतबलकलितैर्भव्यलोकः सुसेव्यं,
SR No.032391
Book TitlePatan Chaitya Pparipati
Original Sutra AuthorN/A
AuthorKalyanvijay
PublisherHansvijay Jain Free Library
Publication Year1926
Total Pages130
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy