SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २ कालानुक्षणसमार्थनिधने बद्धादरस्तत्र किं स्यात् ते भावि पद श्रियै इति वचः शास्त्रावलेन भतम् । आत्मार्थोद्यतधीमतां शिवपदं तीर्थ तृतीयेऽभवदारेऽसङ्ख्यतमा गताः शिवपुरं जीवास्तथा ना पुरा ||५|| शैलेय्यः प्रतिमाः पुरा न सुलभा वक्रस्वभावे नृपे स्वच्छा ग्रावचयोऽधुनाऽतिविशदे। देशान्तरे प्राप्यते । तन्मां ग्रावसमुच्चये सुविधिनात्कीर्यात्र चेत् स्थापयेदातीर्थ भविनां मनोरथतति सन्मार्गगां पूरये ||६|| वैद्योपदिष्टमतिमिष्टमिवातुरोऽदः श्रुत्वा वचः परपदाप्तिसमुद्यतोऽयम् । सङ्घाऽत्र शास्त्रविततेः स्थिरतां चिकीर्षु क्रे सदागमयुत' 'जिनमन्दिर" द्राक् ||७|| つ परो लक्षाञ्छ्लेाकान् विशदलिपिनाकी विदे शिलाच्छाये शुभ्र शिव सुखल भोऽश्रागमततेः । न्यधत्ताशेषाणां हितततिकृते तं सुविशदे कृते चैत्येऽशीत्या शतयुत जिनालिविमले ||८|| क्रियात् पवित्र निजजीवमाशु भव्य जन स्त्वित्थमुदारबुद्धया । जिने शिनामेव पुरस्तदीयाऽऽगमावलीमत्रगतां न्यधत्त || ९ || दिव्यानि चैत्यानि पुराण्यशीत्या शतेन युक्तानि जिनेश विम्बैः । तवाणवेदप्रमितानि कृत्वा चतुर्मुखानि व्यदधात् तथाऽत्र ॥ १० ॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy