________________
२
कालानुक्षणसमार्थनिधने बद्धादरस्तत्र किं स्यात् ते भावि पद श्रियै इति वचः शास्त्रावलेन भतम् । आत्मार्थोद्यतधीमतां शिवपदं तीर्थ तृतीयेऽभवदारेऽसङ्ख्यतमा गताः शिवपुरं जीवास्तथा ना पुरा ||५|| शैलेय्यः प्रतिमाः पुरा न सुलभा वक्रस्वभावे नृपे स्वच्छा ग्रावचयोऽधुनाऽतिविशदे। देशान्तरे प्राप्यते । तन्मां ग्रावसमुच्चये सुविधिनात्कीर्यात्र चेत् स्थापयेदातीर्थ भविनां मनोरथतति सन्मार्गगां पूरये ||६||
वैद्योपदिष्टमतिमिष्टमिवातुरोऽदः
श्रुत्वा वचः परपदाप्तिसमुद्यतोऽयम् ।
सङ्घाऽत्र शास्त्रविततेः स्थिरतां चिकीर्षु
क्रे सदागमयुत' 'जिनमन्दिर" द्राक् ||७||
つ
परो लक्षाञ्छ्लेाकान् विशदलिपिनाकी विदे
शिलाच्छाये शुभ्र शिव सुखल भोऽश्रागमततेः । न्यधत्ताशेषाणां हितततिकृते तं सुविशदे
कृते चैत्येऽशीत्या शतयुत जिनालिविमले ||८||
क्रियात् पवित्र निजजीवमाशु भव्य जन स्त्वित्थमुदारबुद्धया । जिने शिनामेव पुरस्तदीयाऽऽगमावलीमत्रगतां न्यधत्त || ९ || दिव्यानि चैत्यानि पुराण्यशीत्या शतेन युक्तानि जिनेश विम्बैः । तवाणवेदप्रमितानि कृत्वा चतुर्मुखानि व्यदधात् तथाऽत्र ॥ १० ॥