SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - १ आगममन्दिरचतुर्विंशतिका। आगमोद्धारकप्रणीता। मा भव्या ! निपुणेन शुद्धमनसा स्थानं समालोक्य माऽऽख्यान्तु प्राप्य समुद्धशं पदतति स्यां लोकविचा श्रियै ! यस्मिन्नतदुवाच शास्त्रविततिः श्रुत्वा वचस्तादृशं भव्यैः शाश्वतसिद्धिदाननिपुणा दिष्टस्त्वयं 'शैलराट' ॥१॥ स्थान नैव परं त्रिलोकवलये कैवल्यबोधान्वितैदृष्ट सेवयता 'युगादिजिनपो' वारात् परार्घात् पराः । अत्राऽऽगत्य दिदेश भव्यततये मोक्षाध्वसेवानिमां सेवामस्य यतोऽगुरिद्धहिततोऽनन्ताः पदं शाश्वतम् ॥२॥ क्षेत्रप्रभावमसम 'गिरिराज'सत्क श्री'पुण्डरीकगणधारिण'माप्य जातम् । भव्यो दधाति हृदये सतत यदत्र लेमे स मुक्तिपदवीं 'गिरिराट्'प्रभावात् ॥३॥ चित्र जैनन्द्रधर्म स्वबलकृतशिवे 'पुण्डरीका' गणेशः कोट्युन्मानान् मुनीशाल्छिवपदमनयत् सार्ध मेवात्मना यत् । स्थित्वाऽत्रोचैःप्रभावाद् 'गिरिमहिमबलाच्छी 'युगादीश'दिष्टा मन्ये लाभं विदित्वा मनसि गणधरोऽस्थाद् गुरुभ्यः पृथक्त्व॥४॥
SR No.032387
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages310
LanguageHindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy