SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ एकषष्टयांशाभावान्नोत्तरे चतुर्दश्यादिपर्वतिथिवृद्धिः । ११ लोपः। पर्व तिथिपौषधनियमक्तिबाधः । १२ क्षयस्यास्वीकारे वृद्धरपि । १ क्षये युगान्त्याषाढयुक्तः भये दिनैकषष्टिद्वाषष्टयशमापूर्वातिथिरित्युक्तेः त्रयोदशीति नोत्तरे तिथिः। २ व्यपदेशस्याप्यसम्भवोक्तः चतुष्पञ्चाशदादिपञ्च'न हु पुवतबिद्धे'त्युक्तेः । षष्ट्यन्तघटिका लौकिके। ३ परावर्त्ताभिधानात् चतुष्पा अनियताद्यन्ता। ४ पादनाच्च पूर्वाऽपर्व उदयस्पृशसूर्योदयायन्ताऽऽतिथिक्षयः । १३ राध्या। अष्टमीचतुर्दशीषु सर्वचैत्य- क्षय आधा। ६ साध्ववन्दने प्रायश्चित्तम । १४ परे वृद्धिरपि। ७ विधिनियमौ क्षयवृद्धयोः गारिणाम् । पूर्वोत्तरयोः सज्ञापूर्विकाऽऽक्षये पूर्वतिथेः। १६ राधनांत । ८ त्रयोदशीतृतीयास्वीकारे पूर्वसञ्ज्ञानाशान्त्यौ. आयत्यां चतुर्दशी दयिकी त्वाख्यानात् । ९ स्वीकारात् प्रत्याख्याना- ऐतिहमपि । वरणाप्रत्याख्यानानन्ता- उदयवत्या निर्देशोऽन्यत्र नुबन्धिपातः। १७ क्षयवृद्धिप्रसङ्गात् । ११ पूर्णिमापञ्चमीक्षये न पूर्वाह्वव्यापित्वादिना
SR No.032386
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy