SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २७४ यत्तस्मिन् दिने इत्यस्य मासे सितेतराष्टमीचतुर्दशीचोक्तेः। १२ पूर्णिमामावास्याः तिथिचतुर्दश्यादिषु पूर्ण पर्वाणि । १ पौषधाच्चारात् । १३ । नियते पोषधोपवासः । २ क्षोणादिव्यपदेशोऽनुदया द्वितीयापञ्चम्येकादश्या स्पर्श षष्टयंशेऽपि । १४ ज्ञानदर्शने । ३ एकांशे सूर्योदययुते जिनकल्याणकानि दर्शने । ४ प्रतिपदादिः सञ्ज्ञा दिनस्य ।१५ न पर्वतिथिक्षयसाङ्कये न भोगसमाप्तीभ्यां 'त्रयोदशीचतुर्दश्योरितिमूलगुणव्याबाधासांकर्यप्रसक्तेः । १६ 'त्रयोदशीतृतीयावर्धन'पर्वतिथेरक्षयेऽपि मिति 'चतुर्दशीपूर्णिमाऽमयोः चयापत्तेः क्रिया पूर्वाह्न- षष्ठ मिति युग्मात् तृतीयातोऽमध्याह्ना-पराह्न-प्रादेोष- टममिति (त्यस्य) चोक्तेः । ५ निशीथादिव्याप्तिनियमे कल्याणकाह्रामाचतुर्व्यः आज्ञाभङ्गाद्युक्तेः । १७ प्रायस्तपोभावादनेकभावाच्च । ६ न मिश्रो द्वाभ्यां वा व्यपदेशः । पर्वतिथ्युद्देशकाऽऽराधना परमयोदयान्ततिथिपालनात् तत्क्षये न नियमवती। ७ चतुर्दश्युदयेऽपि द्वितीया अन्याऽनियमवती । ८ पाढयुक्तेश्च । १८ क्षयवृद्धयोः पूर्वोत्तरयाः प्रायश्चित्तन्यूनाधिक्य विरोधात् । सञ्ज्ञा विधिनियमाभ्याम् । १९ पाक्षिकादिप्रायश्चितम् । १०
SR No.032386
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy