SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ २६९ वर्धमानजिनागम-मन्दिराख्यां सुश्रावकाः ।। संस्थामस्थापयन् तत्र पृथक्पृथकपुरस्थिताः ॥ १८ ॥ आरासरीयशिलासु धवलासु दृढासु च । शरवेदान् ततः संस्था सिद्धान्तानुदकीरयत् ॥ १९ ॥ उत्कीर्णागमशिलाभिः सहागमप्रणायिनाम् । प्रतिमाः स्युस्तदा भव्य-मिति पूज्यविचारितम् ॥ २० ॥ ज्ञात्वा विचार मरीणां संस्था च निरमापयत् । भव्याकृतीस्तथा मानो-पेता मूर्तीः परःशताः ॥२१॥ शिलारूढागमानां च प्रतिमानों जिनेशिनाम् । संस्थापनाय मन्दिर संस्थयाऽथ विचारितम् ॥ २२ ॥ आसीत् सूर्यपुरे श्राद्धः फूलचन्द्रेतिसज्ञकः । _उदारस्तस्य च्छगन-भाईत्यारण्यो वरः सुतः ॥ २३ ॥ जहूवेरी शान्तिचन्द्रोऽस्ति तत्मूनुर्गुरुभक्तिमान् । सहनै रुप्यकैस्तस्य बाणलोचनसंमितैः ॥ २४ ॥ क्रीता च तलहट्टिका-समीपस्था वसुन्धरा । संस्थयाऽऽगममन्दिर-निर्माणार्थ नृपान्तिकात् ॥२५॥ चक्रमीये नदीशाङ्क-नन्देन्दुवत्सरे तिथौ । दशम्यां राधशुल्लस्य समह विधिपूर्वकम् ॥ २६ ॥
SR No.032386
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy