SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ पूज्य गच्छाधिपति आचाय-श्रीमाणिक्यसागरसूरीश्वरप्रणीता श्रीवर्धमानजिनागममन्दिर-प्रशस्ति : श्रीसिद्धभूभृत्तलहट्टिकास्थित समुन्नत देवविमानसन्निमम् । विलोक्यजैनागममन्दिरंवर प्रयाति का भव्यजनो मुदं नहि ॥१॥ सच्चतुःशिखरिचैत्यखार्णव-मानवदेवकुलिकाविभूषितम् । राजते गगनचुम्बि बन्धुरं यत्र शाश्वजिनावमन्दिरम् ॥२॥ सिद्धचक्रगवरमण्डलाखिल तीर्थकृद्गणधगदिमूर्तियुग । सिद्धचक्रगणभृद्गृह तथा तद् जिनागमगृह नकः स्तुते ॥युग्मम् विशाले श्रीतपागच्छे कल्पद्रुमपमे वरे । श्रेष्ठसाधुगणा शाखा समस्ति सागराभिधा ॥४॥ तत्राऽभवन् जिनेन्द्रस्य शासनस्य प्रभावकाः। मुनीश्वरा 'जयवीर-सागरा ज्ञानसागरा ॥५॥जवेरेति प्रसिद्धाः आसस्तेषां शिष्यरत्नाः श्रुतसं यमशालिनः । आगमोद्धारकाः सूरी-श्वरा आनन्दसागराः ॥६॥ यमुनीनां वाचनादि-सौकर्यार्थ स्वयं समे। संशोध्य रम्यपत्रेषु प्रकाशिता जिनागमाः ॥७॥ सिद्धान्तवाचनाः सप्त पुरेषु पत्तनादिषु । श्रुतार्थिभ्यो मुनिभ्यो ये प्रायच्छन् ज्ञानवृद्धये ॥८॥
SR No.032386
Book TitleAgamdharsuri
Original Sutra AuthorN/A
AuthorKshamasagar
PublisherJain Pustak Prakashak Samstha
Publication Year1973
Total Pages460
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy