SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ ७०६ हन्ति यः ज्योतिर्विन्दं च तेजोनिधे ! विमलपूर्णशशांकमत्या मिथ्यैव मूर्खमदनस्त्वयि बद्धलक्ष्यः । दृष्ट्वा प्रचण्डतपसो ज्वलनं त्वदीयं देहप्रदाहभयतो निकषैति नैषः ||६ ॥ हा हन्त हन्त विधिनाऽकरुणेन नूनं त्वां सद्गुणौघनिलयं विबुधं वरेण्यम् । मूढेन हा ! हृतवता सहसा धरिण्यः ओजोबलं ननु हृतं सकलं बुधानाम् ॥७ ॥ विद्यापते त्वयि गते सुमनः प्रसादे रिक्तं बभूव निखिलं खलु जैनविश्वम् । अस्तंगतेऽम्बरमणौ जगतः प्रकाशे पश्चात्तमोऽस्ति गंगने घनमेव शेषम् ॥८ ॥ (८) अतस्त्वां सततं वन्दे स्वोपदेशेन, पापानि सकलानि च, सन्मूर्ति, हस्तिमल्लं नमाम्यहम् ॥१ ॥ लोचने यस्य, अर्हद्ध्यानसमन्विते, नित्यं शास्त्रप्रवक्त्रे च हस्तिमल्लाय वै नमः ॥२ ॥ स्तिमिते मनुवृत्ति सदा शीलं, सदा सन्मार्गद्रष्टारं हस्तिमल्लं यादृशी श्रूयते अतस्त्वां सततं नमो पुरिसवरगंधहत्थीणं नानाविधषमान्वितम् नतोस्म्यहम् ॥३ ॥ लङ्घिता नैव मर्यादा, आपत्कालेपि येन वै तस्मात्तं शतशो वन्दे, हस्तिमल्लं च सूरिणम् ॥४ ॥ शोभा, तादृगेव वन्दे, हस्तिमल्लं च प्रतीयते, दैवतम् ॥५ ॥ (९) श्री हस्तिमल्लःसुधीः चातुर्यं चतुराननस्य निभृतं गाम्भीर्यमम्भोनिधेरौदार्य्यं विबुधद्रुमस्य मधुरां वाचं च वाचस्पतेः ।
SR No.032385
Book TitleNamo Purisavaragandh Hatthinam
Original Sutra AuthorN/A
AuthorDharmchand Jain and Others
PublisherAkhil Bharatiya Jain Ratna Hiteshi Shravak Sangh
Publication Year2003
Total Pages960
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy