SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [७७] -rrrrrrrrrrrrrr झांझणाख्य कुमाराणां, सूरयः प्रतिबोधकाः। तदुपदेशेन मंत्री च, चतुरशीति मन्दिरम् ॥४३५॥ अनेकपुस्तकागारान्, करोति भक्तिभावतः ।। प्रतिभाशालिनस्ते च, जैनशासनवर्धकाः ॥४३६॥ सोमप्रभाख्य सरिश्च, तत्प परिराजते । सोमतिलकसूरिश्च, तत्प च समागतः ॥४३७॥ तत्प भूषयामासुः, देवसुन्दरसूरयः। अनेकग्रन्थकर्तारः, अनेकराजबोधकाः ॥४३८॥ सोमसुन्दरसूरिश्च, जयतु पृथिवीतले । देवसुन्दरसूरीणां, पट्टे सोऽपि समागतः ॥४३६॥ मुनिसुन्दरनामानः, सूग्यो वीरशासने । तत्प च समायाताः, धर्मवृद्धिकराश्चते ॥४४०॥ अध्यात्मकल्पद्रौमादिग्रन्थानां कारकाः खलु । सहस्रावधिकर्तारः, महाप्रतापशालिनः ॥४४१॥ मुजफराख्य म्लेच्छानां, गूर्जरे च निवासिनाम् । उपदेशं विधायैव, धर्मप्रभावदशिनः ॥४४२॥ १- अवधान ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy