________________
'योग -
६४]
तत्पद्यं शोभयामासुः, जयानन्दाख्यं सूरयः । सर्वत्रानन्ददातारः, जगत्कल्याणकारकाः ॥३२२॥ अलंच श्च तत्पट्ट, रविप्रभाख्य सूरयः । रविमप्रकाशं च कुर्वन्ति भारते खलु ॥ ३२३॥ प्रकाशयन्ति तत्पह, यशोदेवाख्य सूरयः । चन्द्रोज्वलयशोवादः, शासनं दीपयन्ति ते ॥ ३२४ प्रद्युम्न सूरिदेवानां विषये लेशमात्रकम् । लिख्यते स्वात्मबोधाय, अन्येषां ज्ञानहेतवे ॥ ३२५॥ मेदपाटनृपाणां च अल्लाख्यानां च बोधकाः । धर्मवादविधाने च, अद्वितीयाः प्रकीर्त्तिताः ॥ ३२६ तैराचार्यमहाभागैः, राजसभासु चान्यदा । नग्नाटवादिनां तत्र, पराजयश्च कारितः ॥ ३२७॥ श्वेताम्बरं दृढीकृत्य, युक्त्या व साधितं तदा । सर्ववादेषु नग्नार्ना, पराजयश्च जायते ॥ ३२८ ॥ त्रिभुवनगिर्यादीनां नृपाणां प्रतिबोधकाः । सर्वत्र जैनधर्मस्य, विजयं कारयन्ति ते ॥ ३२६ ॥ तन्नाम्ना चापरे जाताः, आचार्या जैनशासने । मेदपाटनृपाणां च तन्मध्ये बोधकश्च कः ॥ ३३० ॥
·