SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ -प्रदोप [५१७ ] स्याद्वादमुद्रयायुक्तं, सर्वशान्तिप्रचारकान् । समन्वयं च सर्वत्र, सर्वैः सह विधायकम् ॥१७७॥ मिथ्यात्वाभिनिवेशैश्च सर्वथा परिमुक्तकम् । सर्वदा दोषराहित्यमुदात्तादिगुणान्वितम् ॥१७॥ गुरुगमादिपूर्वेण, तस्यावगाहनं मतम् । अविच्छिन्नस्वरूपेण, समागतं तु विद्यते ॥१७॥ आगमानां च पश्चाधिचत्वारिशच्च संख्यकाः । विद्यन्ते चाधुना जैनशासने दुःखनाशने ॥१८०॥ पठन पाठनं तस्य, गुरुगमेन जायते । नग्नाटानां तु सर्वज्ञप्रोक्तागमविनाशता ॥१८१॥ अल्पज्ञपुरुषैः प्रोक्त ग्रन्थे विश्वासपात्रता । आगमे विद्यमाने च, आगमाभावमान्यता ॥१८२॥ अतत्त्वे तत्त्वबुध्ध्या च, मिथ्यात्वपरिपोषणम् । आज्ञाविचय नामाख्यं, धर्मध्यानंतु नो भवेत् १८३ अतस्तेषां व कारानां, धर्मध्यानवियोगतः। मोक्षप्रासिः कथं भूयादिति मनसि चिन्त्यताम् १८४ सार्वागमं तु पञ्चाङ्गी, युक्तं येनैव स्वीकृतम् । उत्सूत्रभासिताहीनं, ते नरा मोक्षगामिनः ॥१८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy