SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Vvvvvvvvvvvv [ ५००] योगतादृशी मान्यता चाष्टादशपापस्य पुष्टिदा। . पापात्कथं सुखं भूयादिति स्वान्ते च चिन्त्यते ॥४५ रक्षणेऽपि सदा ज्ञयं दुनिं दुःखदायकम् । यदि चौरः समागच्छेत्तदा किं क्रियते मया ॥४६॥ राजदण्डाग्निभीतीनां शङ्कास्थानं तु सर्वदा । दुर्ध्यानसाधनं सर्वरक्षणं परिकीर्त्यते ॥४७॥ व्यये तु महती चिन्ता नूनताया विचारणे । केन रूपेण सा हानिः पूर्यते केन योगतः ॥४८॥ इत्यपि चिन्तनं ज्ञयं रौद्रध्यानस्य पोषणम्। अतः सर्वत्र रौद्रं तद्विषयादिषु जायते ॥४॥ आये दुखं व्यये दुखं सर्वत्र दुःखमेव हि । चतुर्थरौद्रध्यानं तत्कीर्शितं शास्त्रयोगतः ॥५०॥ गुणपञ्चकपर्यन्तं, तद्व्यानं परिप्राप्यते । त एव स्वामिनो ज्ञेया, अन्यत्र न कदाचन ॥५१॥ नकरगतिसम्पाते, साधनं परमं मतम् । दुर्गतिदूतिरूपं तद्धेयं, तु सर्वथा भवेत् ॥५२॥ अन्यधर्मीयमन्तव्यं, ध्यानं पूर्व निगद्यते। पश्चात्तु जैनध्यानानां, स्वरूपं प्रतिपाद्यते ॥५३॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy