SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ -प्रदीप रागद्वेष प्रभावेन जीवानां हनने तथा । बन्धने ताडने चैव विचारो रौद्रपोषकः ॥ ३६॥ हास्यलोभादिदोषेण चः सत्य जल्पनं कृतम् । तदपि सत्यरूपेण संस्थापितं कुबुद्धितः ॥ ३७॥ निरन्तरा तु सा चिन्ता ख्यातिजात्यादिलो भतः । मृषानुबन्धिनामाख्यं रौद्रं ध्यानं द्वितीयकम् ॥३८॥ जीवमारणकौशल्यपूर्वेणैव निरन्तरम् । [ ४६६ ] तीव्र शुभेन स्वान्तेन दुःखदान विचारणम् ॥३६॥ मृषानुबन्धिध्यानं हि ज्ञेयं तदपि सर्वदा ।. असत्यकार्यवृत्तौ च क्रूरता स्पष्टरूपतः ॥४०॥ द्रव्यहरणकार्याणामुपाये मानसं सदा । रुध्वा विचारकर्त्तव्ये या चिन्ता परिजायते ॥ ४१ ॥ स्तेयानुबन्धिध्यानं तद्रौद्राख्यं च तृतीयकम् । दुष्ट विचारसन्दोहो जायते नात्र संशयः ॥ ४२ ॥ विषयार्जन रक्षायाः व्ययस्य कारणे तथा । विचारे सततं कार्ये वैषयिकानुबन्धि तत् ॥४३॥ येन केन प्रकारेण विषयप्रापणं भवेत् । तदा सर्वत्र सौख्यं स्यादन्यथा तु विटम्बना ॥ ४४ ॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy