SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ wwwwwwwwwwwwwwww -प्रदीप [४६७] अपुनर्बन्धकेनापि, सम्यग्दृष्टित्वद्वारतः। व्यवहारं तमाश्रित्य, या क्रिया तन्यते यदा ॥७॥ सर्वोत्कृष्टस्थितेश्चैव, मोहस्य नैव बन्धकः। सकृषन्धकसभावः, द्विबन्धे द्विश्च बन्धकः ॥७॥ तत्र योगो न मन्तव्यः, किन्तु तद्योगहेतूनाम् । बीजमानं तु विज्ञेयं, सम्यग्दृष्टित्वसंयुते ॥८॥ अपुनर्बन्धको यो न, सम्यग्दृष्टिस्तु नैव च । सकृन्धद्वकता न स्याद्, द्विबन्धकादिसंयुते ॥८१॥ तादृग्व्यक्तौ च सा क्रिया तत्र न बीजमात्रतः। योगाभासस्वरूपा सा मिथ्यायोगत्वसंयुता ॥२॥ व्रतधारिमनुष्याणामुचितवृत्तिधारिणाम्। मैन्यादिभावगर्भत्वं, शास्त्राजीवादिचिन्तनम् ॥३॥ अध्यात्म परिज्ञातव्यं, भावना प्रतिपाद्यते । अध्यात्मस्येव प्रत्यहं, वर्धकश्चित्तवृत्तीनाम् ॥४॥ निरोधयुक्तताऽभ्यासः, भावना परिभाव्यताम् । उत्पातादिकवस्तुत्वं, सूक्ष्मोपयोगसंयुतम् ॥८॥ तादृचित्तं तु विज्ञेयं, अध्यात्मनामकं सदा । १ तत्र तु योगसंपत्तिः व्यवहारतः क्रियावतां साधुश्राद्धादिषु ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy