SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ -प्रदीप ( २३] पञ्चाशत्पुस्तकं योगप्रदीपस्य च तेन वै । गृहीतं शुद्धभावेन, साधूनामुपदेशतः ॥३०॥ सराकस्य समुद्धारे, पावापुर्या यदागतः । तदा तैनैव यदुक्तं, तदनुकरणं वचः ॥३१॥ यावन्तः श्राद्धवर्याश्च, अनागताश्च भावतः। तत्सर्वेषां च यद्द व्यं, जायते तति मादृशम् ॥३२॥ तत्रापि नैव सन्देहः, केन चित्प्रवितन्यताम् । तथैव तेन दत्तं वै, धर्मविवृद्धिकाक्षिणा ॥३३॥ राजनगरवास्तव्य, डाह्यालालात्मजेन वै। .. रमणिकेन पंचाशद्, मुद्राणां च सहायकम् ॥३४॥ सर्वचन्द्रसुपुत्रस्य, हेमचन्द्रस्य यत्नतः । प्रकाशनात्मकं कार्य, शुभभावेन जायते ॥३५॥ . -लेखको व्याकरणतीर्थ सोमचन्द्रः
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy