SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ [२२] योगचंचलां च श्रियं दृष्ट्वा निश्चललाभकाक्षिणा । शुभावसरतां प्राप्य, सोत्साहेन वितन्यते ॥२२॥ यदा यदा च सत्कार्यावसरो यदि चाप्यते । तदा तदा यथायोगं, शुभे यत्नो विधीयते ॥२३॥ श्राद्धभोजनशालायाः, धर्मरक्षणहेतवे । उद्घाटने प्रयत्नोऽपि, विहितो द्रव्यभावतः ॥२४॥ तथैव पाठशालाऽपि, मरुदेशीयपाठने । अतीव दृढ़योगेन, स्थापिता पुरुषार्थतः ॥२५॥ जैन भवनकार्याथ, पुरुषार्थ पुस्फोरितम् । सर्वकार्येषु सर्वत्र, प्रोत्साहो विपुलः कृतः ॥२६॥ सर्वदोदयचन्द्रत्वं, त्वयि धर्मेण शोभते। गुरूणामुपदेशस्तु, शिरोधार्यः सदा तव ॥२७॥ श्रेष्टिवये गिरधरलालौदार्यप्रदर्शनम् राजधन्य निजग्रामा, मोहमयां समागमात् । विपुलपुण्ययोगेन, संपत्तिश्च समर्जिता ॥२८॥ श्रेष्टिगिरधरेणैव, व्ययोऽपितादृशः कृतः। श्रीसंघादिककार्येषु, अन्येष्वपि तथैव च ॥२६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy