________________
॥ नवमप्रकाशः ॥
सर्वज्ञविषयकपूर्वपक्षवर्णनं अधुना सर्वज्ञ-विषय-विचारणा क्रियते तत्वरूपेण । बुद्धहरिहरजिनानाच, तिष्ठति सर्वज्ञता कुत्र ॥१॥ पुरुषा नैव सर्वज्ञा, भवेयुश्च कदापि वै। यथा नरश्च रथ्यास्थस्तथाऽयमपि भाव्यताम् ॥२॥ प्रमाणत्वे न मन्तव्ये, ईश्वरेऽनादि कालिके । अनुमानं जगत्कर्तुः, बाधकं तन्न साधकम् ॥३॥ प्रत्यहं किं करायन्ते, यस्य सुराऽसुरादयः। छत्रादि चामरा दिव्यास्त्रिलोकख्यातिसूचिकाः ॥४॥ तत्रेश्वरत्व मन्तव्ये, आपत्तिश्च भवेन्नहि ! लाभस्य भावना किन्तु, दृश्यते च पदे पदे ॥५॥ किञ्चेश्वरं विनाऽन्यस्याः, व्यक्तः पार्वेन तादृशि। दिव्यविभूति सामग्री, विद्यते न कदाचन ॥ ६॥