SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ [१७२] योगतस्मिन् क्षेत्रे च सम्यक्त्व-बीजारोपणतामता। बीजादंकुरपत्रादि, पुष्पफलादिकश्च वै ॥३०॥ सर्व शीघ्र प्रजायेत, ततो मुक्तिः प्रजायते । ते गुणाःसर्वथा मान्या, आदर्तव्या क्षणे क्षणे ॥३०॥ धन्यास्ते पुरुषा ज्ञेयाः, सर्वश्लाध्याश्चतेमताः । एतद्गुणसमायुक्ताः, तेनरा स्वगंगामिनः ॥३०७॥ मुक्तिः परम्परा तेषां, जायते शुभ योगतः। यत्नश्चातोहि कर्तव्यः, यले किं किं न सिध्यति ॥३०८ इति श्रीशास्त्रविशारद जैनाचार्य विश्ववन्द्य सूरिसम्राट विजयधर्मसूरिशिष्येण न्याय विशारद न्यायतीर्थोपाध्याय मंगल विजयेन विरचिते आहर्तधर्म प्रदीपे मार्गानुसारिगुणवर्णन नामाऽष्टमः प्रकाश समाप्तः
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy