SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [१६७j जकारश्च वहेन्नित्यं, महासत्त्वो युधिष्ठिरः। दुर्योधनो घकारञ्च, धृत्वा नरकभागभूत ॥२६७॥ लोकवल्लभस्वरूपनिरूपणं प्रमाणिकजनो लोकः, तस्य च वल्लभः सदा। अप्रमाणिकलोकस्य, वल्लभोऽपि भवेन्न वा ।२६८॥ अप्रमाणिकलोकास्तु, निन्दन्ति धर्मकारिणम् । अधम्मिणश्च श्लोघन्ते, तेषां व्यापारतेदृशी॥२६६॥ ये धर्मकार्यकर्तारः, हसन्ति तांश्च ते सदा । उपहासश्च कुर्वन्ति, स्वजातीय स्वभावतः ॥२७०॥ अकार्यकारिणस्तांश्चा-नलसान्प्रवदन्तिये । केषां स्तुतिन कुर्वन्ति,अतएवाप्रमाणिकाः ॥२७॥ तेषां प्रियोऽप्रियो वाच, भवितु कोऽपि नार्हति । अतः प्रमाणिकैलीकैः कथ्यते लोकवल्लभः ॥२७२॥ मर्यादा सेविता येन, कृतव्रतं न मुञ्चति । प्राणान्तकष्टके जाते, न मर्यादामुल्लंघयेत् ॥२७३॥ लज्जास्वरूपनिरूपणं संयमकारणं लज्जा, असंयमाञ्च रक्षति । लज्जायुक्तो नरश्चैव, सर्वत्र फलमाप्नुयात् ॥२७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy