SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ www wwwwwwwwwwwwwwwwww [६] योगयशोविजयटीकासु, विशुद्धलक्षणं मतम् । तत्रैव संशयाऽभावः, सर्वथा परिजायते ॥३२॥ पुनः पुनश्च टीकाया:, दर्शनं च कृतं मया । तदा च स्पष्टरूपेण, सम्प्राप्त योगलक्षणम् ॥३३॥ सम्यग्योगस्य कर्त्तव्यं, सम्यग्ज्ञानेन संमतम् । सम्यग्ज्ञानाच रागादिक्षयश्च सर्वथा खलु ॥३४॥ योगस्य पालनेनापि, न भवेद् मोहमन्दता। रागद्वषादिसामग्री, यत्र प्रत्युत वर्धते ॥३॥ तत्र योगो न मन्तव्य:, दम्भता किन्तु तत्र वै । भोगवाहुल्यसामग्री, योगस्तत्र कथं भवेत् ॥३६॥ यत्र विशुद्धयोगत्वं, पूर्णवैराग्यवासना । चारित्रं समतारूपं, तत्रैव सर्वथा मतम् ॥३७॥ शत्रौ मित्रे तृणे स्त्रैणे, लोहाऽश्मनि मणौ मृदि। मोक्षे भवे च सर्वत्र, समभावविधापनम् ॥३८॥ पाह्याडम्बरलेशोऽपि, कीर्तिलोलुपता न हि । लोकरञ्जनकर्याणि, न सन्ति यत्र लेशत: ॥३६॥ १ पंण्डिवर्य सुखलालजीकृतयोगदर्शनपुस्तकमपि अतीव_ सहायकारी मन्तव्यं । ४७
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy