SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ अष्टममध्ययनं अष्टस्थानकम् । ५९७ प्रदेशेभ्यः शटनमिति, लाघवार्थमतिदिशन्नाह– एवं चेव त्ति यथा चयनार्थः कालत्रयविशेषत: सामान्येन नारकादिषु चोक्तः एवमुपचयार्थोऽपीति भावः । एवं चिणेत्यादि गाथोत्तरार्द्धं प्राग्वत् । एए छेत्यादि, यतश्चयनादिपदानि षड् अतः सामान्यसूत्रपूर्वका: षडेव दण्डका इति । [सू० ५९७] अट्टहिं ठाणेहिं माई मायं कटु नो आलोएजा, नो पडिक्कमेजा जाव नो पडिवजेजा, तंजहा-करिंसु वऽहं १, करेमि वऽहं २, करिस्सामि वऽहं ३, अकित्ती वा मे सिया ४, अवण्णे वा मे सिया ५, अवणये वा मे सिया ६, कित्ती वा मे परिहातिस्सति ७, जसे वा मे परिहातिस्सति ८ । __ अट्ठहिं ठाणेहिं माई मायं कटु आलोएजा जाव पडिवज्जेज्जा, तंजहामातिस्स णं अस्सिं लोए गरहिते भवति १, उववाते गरहिते भवति २, आजाती गरहिता भवति ३, एगमवि माती मातं कट्ट नो आलोएज्जा जाव नो पडिवज्जेज्जा णत्थि तस्स आराहणा ४, एगमवि मायी मायं कट्ट आलोएजा जाव पडिवज्जेजा अत्थि तस्स आराहणा ५, बहुतो वि माती माताओ कट्ट नो आलोएज्जा जाव नत्थि तस्स आराधणा ६, बहुओ वि माती मायाओ कट्ट आलोएज्जा जाव अत्थि तस्स आराधणा ७, आयरियउवज्झायस्स वा मे अतिसेसे नाणदंसणे समुप्पज्जेज्जा, से य मममालोएज्जा माती णं एसे ८ ।। ___माती णं मातं कट्ट से जहानामए अयागरे ति वा तंबागरे ति वा तउआगरे ति वा सीसागरे ति वा रुप्पागरे ति वा सुवन्नागरे ति वा तिलागणी ति वा तुसागणी ति वा भुसागणी ति वा णलागणी ति वा दलागणी ति वा सोंडितालित्थाणि वा भंडितालित्थाणि वा गोलियालित्थाणि वा कुंभारावाते ति वा कवेलुतावाते ति वा इटावाते ति वा जंतवाडचुल्ली ति वा लोहारंबरिसाणि वा तत्ताणि समजोतिभूताणि किंसुकफुल्लसमाणाणि उक्कासहस्साई विणिम्मुतमाणाई २ जालासहस्साई पमुंचमाणाई २
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy