SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ५९६ [सू० ५९५ ] अट्ठविधे जोणिसंगहे पन्नत्ते, तंजहा- अंडगा, पोतगा जाव उब्भिगा, उववातिता १ । अंडगा अट्ठगतिता अट्ठागतिता पन्नत्ता, तंजहा - अंडए अंडएसु उववज्जमाणे अंडरहिंतो वा पोततेहिंतो वा जाव उववातितेहिंतो वा उववज्जेज्जा, से चेव णं से अंडते अंडगत्तं विप्पजहमाणे अंडगत्ताते वा पोतगत्ताते वा जाव उववातितत्ताते वा गच्छेज्जा २ | एवं पोतगा वि ३, जराउजा वि ४, सेसाणं गतीरागती णत्थि । [ टी०] अयं चैवंविधोऽनगारः सर्वप्राणिनां रक्षणक्षमो भवतीति तेषामेव योन्या: सङ्ग्रहं गत्यागती चाह— अट्ठविहेत्यादि सूत्रचतुष्टयं सुगमम्, नवरमौपपातिका देवनारकाः, सेसाणं ति अण्डज-पोतज - जरायुजवर्जितानां रसजादीनां गतिरागतिश्च नास्तीत्यष्टप्रकारेति शेष:, यतो रसजादयो नौपपातिकेषूत्पद्यन्ते, पञ्चेन्द्रियाणामेव तत्रोत्पत्तेः, नाप्यौपपातिका रसजादिषु सर्वेष्वप्युपपद्यन्ते, पञ्चेन्द्रियैकेन्द्रियेष्वेव तेषामुपपत्तेरिति अण्डज-पोतज - जरायुजसूत्राणि त्रीण्येव भवन्तीति । [सू० ५९६] जीवा णमट्ठ कम्मपगडीतो चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा - णाणावरणिज्जं, दरिसणावरणिज्जं, वेयणिज्जं, मोहणिज्जं, आउयं, नामं, गोत्तं, अंतरातितं । नेरइया णं अट्ठ कम्मपगडीओ चिणिसु वा चिणंति वा चिणिस्संति वा एवं चेव । एवं निरंतरं जाव वेमाणियाणं । जीवा णमट्ठ कम्मपगडीओ उवचिंणिसु वा ३ एवं चेव । एवंचिण उवचिण बंध उदीर वेय तह णिज्जरा चेव ॥ एते छ चउवीसा दंडगा भाणियव्वा । [टी०] अण्डजादयश्च जीवा अष्टविधकर्म्मचयादेर्भवन्तीति चयादीन् षट् क्रियाविशेषान् सामान्यतो नारकादिपदेषु च प्रतिपादयन्नाह - जीवा णमित्यादि, प्रागिव व्याख्येयम्, नवरं चयनं व्याख्यानान्तरेणाऽऽ सकलनम्, उपचयनं परिपोषणम्, बन्धनं निर्मापणम्, उदीरणं करणेनाकृष्य दलिकस्योदये दानम्, वेदनम् अनुभव उदय इत्यर्थः, निर्जरा
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy