SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ५१ द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । चरिमसमयबादरसंपरायसरागसंजमे चेव अचरिमसमयबादरसंपरायसरागसंजमे चेव २। अहवा बायरसंपरायसरागसंजमे दुविधे पन्नत्ते, तंजहा-पडिवाति चेव अपडिवाति चेव । ___ वीयरागसंजमे दुविधे पन्नत्ते, तंजहा-उवसंतकसायवीयरागसंजमे चेव खीणकसायवीतरागसंजमे चेव । उवसंतकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा-पढमसमयउवसंतकसायवीतरागसंजमे चेव अपढमसमयउवसंतकसायवीतरागसंजमे चेव १, अहवा चरिमसमयउवसंतकसायवीतरागसंजमे चेव अचरिमसमयउवसंतकसायवीतरागसंजमे चेव । खीणकसायवीतरागसंजमे दुविहे पन्नत्ते, तंजहा-छउमत्थखीणकसायवीतरागसंजमे चेव केवलिखीणकसायवीयरागसंजमे चेव । छउमत्थखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा-सयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव बुद्धबोधियछउमत्थखीणकसायवीयरागसंजमे चेव। सयंबुद्धछ उमत्थखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहापढमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव अपढमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव १, अहवा चरिमसमयसयंबुद्धछ उमत्थखीणकसायवीयरागसंजमे चेव अचरिमसमयसयंबुद्धछउमत्थखीणकसायवीयरागसंजमे चेव २बुद्धबोधियछउमत्थखीणकसायवीयरागसंजमे दुविहे पन्नत्ते, तंजहा-पढमसमयबुद्धबोधियछ उमत्थखीणकसायवीयरागसंजमे चेव अपढमसमयबुद्धबोधियछ उमत्थखीणकसायवीयरागसंजमे चेव ३, अहवा चरिमसमयबुद्धबोधियछउमत्थखीणकसायवीयरागसंजमे चेव अचरिमसमयबुद्धबोधियखीणकसायवीयरागसंजमे चेव ४। । केवलिखीणकसायवीतरागसंजमे दविहे पन्नत्ते. तंजहा-सजोगिकेवलिखीणकसायवीतरागसंजमे चेव अजोगिकेवलिखीणकसायवीतरागसंजमे चेव५।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy