SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ___ आवश्यकाद् व्यतिरिक्तं ततो यदन्यदिति । आवस्सगवतिरित्तेत्यादि । यदिह दिवस-निशा-प्रथम-पश्चिमपौरुषीद्वय एव पठ्यते तत् कालेन निर्वृत्तं कालिकम् उत्तराध्ययनादि, यत् पुनः कालवेलावर्जं पठ्यते तदूर्ध्वं कालिकादित्युत्कालिकं दशकालिकादीति । [सू० ६१] दुविहे धम्मे पन्नत्ते, तंजहा-सुयधम्मे चेव चरित्तधम्मे चेव । सुयधम्मे दुविहे पन्नत्ते, तंजहा-सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव । चरित्तधम्मे दुविहे पन्नत्ते, तंजहा-अगारचरित्तधम्मे चेव अणगारचरित्तधम्मे चेव । [टी०] उक्तं ज्ञानम्, चारित्रं प्रस्तावयति- दुविहेत्यादि । सुयधम्मेत्यादि, सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम्, सुस्थितत्वेन व्यापित्वेन च सुष्ठूक्तत्वाद्वा सूक्तम्, सुप्तमिव वा सुप्तम् अव्याख्यानेनाऽप्रबुद्धावस्थत्वादिति । चरित्तेत्यादि । अगारं गृहम्, तद्योगादगारा: गृहिणः, तेषां यश्चरित्रधर्मः सम्यक्त्वमूलाणुव्रतादिपालनरूपः स तथा, एवमितरोऽपि, नवरमगारं नास्ति येषां तेऽनगारा: साधव इति । [सू० ६२] दुविहे संजमे पन्नत्ते, तंजहा-सरागसंजमे चेव वीयरागसंजमे चेव । सरागसंजमे दुविहे पन्नत्ते, तंजहा-सुहुमसंपरायसरागसंजमे चेव बादरसंपरायसरागसंजमे चेव । सुहमसंपरायसरागसंजमे दुविहे पन्नत्ते, तंजहा-पढमसमयसुहमसंपरायसरागसंजमे चेव अपढमसमयसुहुमसंपरायसरागसंजमे चेव १, अधवा चरमसमयसुहमसंपरायसरागसंजमे चेव अचरिमसमयसुहमसंपरायसरागसंजमे चेव । अधवा सुहुमसंपरायसरागसंजमे दुविहे पन्नते, तंजहा-संकिलेसमाणते चेव विसुज्झमाणते चेव । बादरसंपरायसरागसंजमे दविहे पन्नत्ते, तंजहा-पढमसमयबादरसंपरायसरागसंजमे चेव अपढमसमयबादरसंपरायसरागसंजमे चेव १, अहवा
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy