SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।। ३८९ तप:प्रभृतेश्चक्रवर्त्यादित्वं मे भूयात्' इति निकाचनाकरणम्, तेनेति, इयमप्येवमन्यत्रउम्मग्गदेसओ मग्गनासओ इत्यादि । देवानां मध्ये किल्बिष: पापोऽत एवास्पृश्यादिधर्मको देवश्चासौ किल्बिषश्चेति वा देवकिल्बिषः, शेषं तथैव, अवर्ण: अश्लाघा असद्दोषोद्घट्टनमित्यर्थः । इह कन्दर्पभावना नोक्ता चतु:स्थानकत्वादित्यवसेयम् । [सू० ३५५] चउम्विधा पव्वजा पन्नत्ता, तंजहा-इहलोगपडिबद्धा, परलोगपडिबद्धा, दुहतोलोगपडिबद्धा, अपडिबद्धा १ । ___ चउव्विहा पव्वजा पन्नत्ता, तंजहा-पुरओ पडिबद्धा, मग्गओ पडिबद्धा, दुहतो पडिबद्धा, अपडिबद्धा २ । __चउव्विहा पव्वज्जा पन्नत्ता, तंजहा-ओवातपव्वज्जा, अक्खातपव्वज्जा, संगारपव्वज्जा, विहगपव्वज्जा ३ । चउव्विहा पव्वज्जा पन्नत्ता, तंजहा-तुयावइत्ता, पुयावइत्ता, मोयावइत्ता, परिपूयावइत्ता ४ । चउव्विहा पव्वजा पन्नत्ता, तंजहा-नडखइया, भडखइया, सीहखइया, सियालखइया ५ । चउव्विहा किसी पन्नत्ता, तंजहा-वाविता, परिवाविया, प्रिंदिता, परिणिंदिता ६ । एवामेव चउव्विहा पव्वजा पन्नत्ता, तंजहा-वाविता, परिवाविता, जिंदिता, परिणिंदिता ७ । चउव्विहा पव्वज्जा पन्नत्ता, तंजहा-धन्नपुंजितसमाणा, धन्नविरल्लितसमाणा, धन्नविक्खित्तसमाणा, धन्नसंकड्डितसमाणा ८ ।। [टी०] अयं चापध्वंस: प्रव्रज्यान्वितस्येति प्रव्रज्यानिरूपणाय चउव्विहा पव्वज्जेत्यादि सूत्राष्टकं कण्ठ्यम्, किन्तु इहलोकप्रतिबद्धा निर्वाहादिमात्रार्थिनाम्, परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनाम्, द्विधालोकप्रतिबद्धोभयार्थिनाम्, अप्रतिबद्धा विशिष्टसामायिकवतामिति ।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy