SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६० पन्नत्ताओ, तंजहा-समिता, चंडा, जाया। अभिंतरिता समिता, मज्झिमिता चंडा, बाहिरिता जाया। चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सामाणियाणं देवाणं ततो परिसातो पन्नत्ताओ, तंजहा-समिता जहेव चमरस्स, एवं तायत्तीसगाण वि । लोगपालाणं तुंबा, तुडिया, पव्वा, एवं अग्गमहिसीण वि । बलिस्स वि एवं चेव जाव अग्गमहिसीणं । __धरणस्स य सामाणिय-तायत्तीसगाणं च समिता, चंडा, जाता, लोगपालग्गमहिसीणं ईसा, तुडिया, दढरधा, जहा धरणस्स तहा सेसाणं भवणवासीणं । ___ कालस्स णं पिसाइंदस्स पिसायरण्णो तओ परिसाओ पन्नत्ताओ, तंजहाईसा, तुडिया, दढरधा, एवं सामाणियअग्गमहिसीणं, एवं जाव गीयरतिगीयजसाणं। __चंदस्स णं जोतिसिंदस्स जोतिसरन्नो ततो परिसातो पन्नत्ताओ, तंजहातुंबा, तुडिया, पव्वा । एवं सामाणियअग्गमहिसीणं । एवं सूरस्स वि । ___ सक्कस्स णं देविंदस्स देवरन्नो ततो परिसातो पत्नत्ताओ, तंजहा-समिता, चंडा, जाया । जहा चमरस्स एवं जाव अग्गमहिसीणं । एवं जाव अच्चुतस्स लोगपालाणं । [टी०] लोकस्वरूपनिरूपणानन्तरं तदाधेयानां चमरादीनां चमरस्सेत्यादिना अच्चुयलोगवालाणमित्येतदन्तेन ग्रन्थेन पर्षदो निरूपयति, सुगमश्चायम्, नवरम् असुरिंदस्सेत्यादौ इन्द्र ऐश्वर्ययोगात् राजा तु राजनादिति, परिषत् परिवारः, सा च त्रिधा प्रत्यासत्तिभेदेन, तत्र ये परिवारभूता देवा देव्यश्चातिगौरव्यत्वात् प्रयोजनेष्वाहूता एवागच्छन्ति साभ्यन्तरा पर्षत्, ये त्वाहूता अनाहूताश्चागच्छन्ति सा मध्यमा, ये त्वनाहूता अप्यागच्छन्ति सा बाह्येति, तथा यया सह प्रयोजनं पर्यालोचयति साऽऽद्या, यया तु तदेव पर्यालोचितं सत् प्रपञ्चयति सा द्वितीया, यस्यास्तु तत् प्रवर्णयति साऽन्त्येति।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy