________________
विषयानुक्रमः
सूत्राङ्काः विषयः
पृष्ठाङ्काः १८९-१९१ कर्मभूमि-दर्शन-रुचि-प्रयोग-व्यवसाया-ऽर्थयोनित्रैविध्यम्
१९५-१९८ १९२-१९३ पुद्गलत्रैविध्यम्, त्रिप्रतिष्ठिता नरकाः, मिथ्यात्वस्य तद्भेदानां च त्रैविध्यम् १९८-२०१ १९४ धर्मस्य उपक्रमादेः कथाया विनिश्चयस्य च त्रैविध्यम्
२०१-२०४ १९५ श्रमणोपासनायाः फलपरम्परा
२०५-२०६ १९६-२३४ चतुर्थ उद्देशकः
२०६-२३८ १९६-१९८ उपाश्रय-संस्तारक-कालादि-वचनादि-आराधनादित्रैविध्यम्
२०५-२१० १९९ जम्बूद्वीपादौ विद्यमानं त्रिसंख्याकं कर्मभूम्यादि
२१०-२११ २००-२०१ पृथ्वी-तद्देशचलनकारणानि किल्बिषिकानां देवानां स्थित्यादि
२११-२१३ २०२-२०३ देव-देवीनां स्थितिः, प्रायश्चित्तादित्रैविध्यम्
२१४-२१६ २०४ त्रयोऽप्रव्राज्या अवाचनीया वाचनीया दुःसंज्ञाप्याः सुसंज्ञाप्याश्च
२१६-२१८ २०५-२०७ त्रयो मण्डलिकाः पर्वताः, त्रयो महातिमहालयाः, कल्पस्थितेः शरीराणां च त्रैविध्यम्
२१८-२२२ २०८-२०९ गुरुप्रत्यनीकादयस्त्रिविधाः प्रत्यनीकाः, त्रयः पित्रङ्गा मात्रङ्गाश्च
२२२-२२४ २१० श्रमणस्य श्रमणोपासकस्य च त्रीणि महानिर्जराकारणानि
२२४-२२५ २११-२१६ पुद्गलप्रतिघात-चक्षुः-अभिगम-ऋद्धि-गौरव-करणानां त्रैविध्यम्
२२५-२२८ २१७-२१९ धर्मस्य, व्यापत्त्यादेः, अन्तस्य च त्रैविध्यम्
२२८-२३० २२०-२२१ जिन-केवल्यर्हतां लेश्यानां च त्रैविध्यम्
२३०-२३१ २२२-२२३ मरणत्रैविध्यम्, अनगारस्य हिताहितानि स्थानानि
२३१-२३४ २२४-२२७ पृथ्व्या वलयानि, त्रिसमयिको विग्रहः, कर्मत्रयक्षयः, त्रिताराणि नक्षत्राणि २३४-२३५ २२८-२३१ तीर्थकरसम्बद्धाः त्रयः पदार्थाः
२३६-२३७ २३२-२३३ त्रयो ग्रैवेयकविमानप्रस्तटाः, पापकर्मचयादेस्त्रीणि कारणानि
२३७-२३८ २३४ त्रिप्रदेशिकादयः स्कन्धाः
२३८ २३५-३८८ चतुर्थमध्ययनं 'चतुःस्थानकम्' (चत्वार उद्देशकाः)
२३९-४१४ २३५-२७७ प्रथम उद्देशकः ।
२३९-२८१ २३५-२३६ चतम्रोऽन्तक्रियाः, चत्वारो वृक्षा वृक्षतुल्याः पुरुषाश्च
२३९-२४५ २३७-२३९ चतस्रो भाषाः, चत्वारि वस्त्राणि तत्तुल्याः पुरुषाश्च
२४५-२४७ २४०-२४३ चतुर्विधाः पुत्राः, विविधरूपेण चतुर्विधाः पुरुषाः
२४७-२४९ २४४-२४५ चतुर्विधास्तृणवनस्पतिकायिकाः, नारकस्य इहानागमनकारणानि
२५०-२५१ २४६-२४७ निर्ग्रन्थीनां चतुर्विधाः संघाट्यः, ध्यानचतुष्टयम्
२५१-२६०