SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः विषयः सूत्राङ्काः १३४-१३७ गुप्त्यगुप्ति- दण्ड गर्हा - प्रत्याख्यान - वृक्ष- पुरुषत्रैविध्यम् १३८-१३९ मत्स्य-पक्ष्यादि - स्त्री-पुरुष-नपुंसक - तिरश्चां त्रैविध्यम् १४०-१४१ लेश्यानां तारारूपचलन - विद्युत्कारकारणानां त्रैविध्यम् लोकान्धकार-लोकोद्द्योतादौ देवेन्द्रादीनां लोकागमनादौ च १४२ १० त्रीणि कारणानि १४३ त्रयाणां मातापितृ-भर्तृ-धर्माचार्याणां दुष्प्रतीकरत्वम् १४४-१४५ संसारकान्तारोल्लङ्घनाय त्रीणि स्थानानि, त्रिविधः कालः १४६-१४९ पुद्गलचलनकारणानि, उपधि- परिग्रह - प्रणिधान - योनि-तृणवनस्पतित्रैविध्यम् १५०-१५३ तीर्थत्रयम्, कालसम्बद्धानिपरिमिताः पदार्थाः, तेजो-वायूनां स्थिति: १५४-१५७ शाल्यादिधान्यानां योनिस्थितिः, त्रिपरिमिता विविधाः पदार्थाः त्रयः सप्तमनरकगामिनः, त्रयः सर्वार्थसिद्धोत्पत्तारः त्रिवर्णानि विमानानि, त्रिहस्तोच्छ्रितानि शरीराणि कालेन अध्येतव्यास्तिस्रः प्रज्ञप्तयः १५८ १५९ १६० १६१ - १७५ द्वितीय उद्देशक: १६१-१६३ लोकादयो विविधास्त्रयः पदार्थाः १६४-१६६ बोधि- प्रव्रज्या - निर्ग्रन्थानां त्रैविध्यम् १६७ तिस्त्रः शैक्षभूमयः स्थविरभूमयश्च १६८ - १६९ त्रयः पुरुषजाताः, प्रशस्ताप्रशस्तानि त्रीणि स्थानानि १७०-१७३ जीव-लोकस्थिति - दिगादि - त्रस - स्थावरा - ऽच्छेद्यादीनां त्रैविध्यम् १७४ - १७५ भगवतो महावीरस्य गौतमादिश्रमणानामन्त्र्य कथनम् १७६ - १९५ तृतीय उद्देशक : १७६-१७७ आलोचनादेः करणाकरणयोर्हेतवः, त्रयः पुरुषजाताः १७८-१७९ वस्त्र- पात्रत्रैविध्यम्, त्रीणि वस्त्रधारणकारणानि १८०-१८१ आत्मरक्ष-ग्राह्यविकटदत्ति-विसम्भोगिककारणा-ऽनुज्ञादि-वचन पृष्ठाङ्काः १३५-१३८ १३८-१४० १४०-१४२ १४२-१४४ १४४-१४८ १४८-१४९ १४९ - १५२ १५२ - १५४ १५४-१५६ १५७ १५७ - १५८ १५८ १५८-१७६ १५८-१६१ १६१-१६३ १६३-१६४ १६५-१६७ १६८-१७१ १७२-१७५ १७६-२०५ १७६-१७७ १७७-१७८ मनस्त्रैविध्यम् १७८-१८२ १८२-१८३ अल्पवृष्टेः, महावृष्टेः, अधुनोत्पन्नदेवस्य इहागमना - ऽनागमनयोश्च कारणानि १८२-१८७ १८४-१८५ देवस्य स्पृहा - सन्तापयोश्च्यवनज्ञानोद्वेगयोश्च त्रीणि कारणानि त्रिसंस्थित-त्रिप्रतिष्ठित-त्रिविधविमानवर्णनम् १८७-१८९ १८६ १८९-१९० १८७=१८८ जीव- दुर्गति-सुगति - प्रतिग्राह्यपानकादि - अवमौदर्य-हिताहितस्थानशल्य-तेजोलेश्या - दत्ति - एकरात्रिकीप्रतिमाहिताहितस्थानत्रैविध्यम् १९०-१९५
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy