SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२१ द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः । पलियं १ अहियं २ दो सार ३ साहिया ४ सत्त ५ दस य ६ चोद्दस य ७ । सत्तरस सहस्सारे ८ तदुवरि एक्केक्कमारोवे ॥ [बृहत्सं० १४] इति ।। देवलोकप्रस्तावात् स्त्र्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽह- दोसु इत्यादि, कल्पयोः देवलोकयोः स्त्रियः कल्पस्त्रियो देव्यः, परतो न सन्ति, शेषं कण्ठ्यमिति १, नवरं तेउलेस त्ति तेजोरूपा लेश्या येषां ते तेजोलेश्याः, ते च सौधर्मेशानयोरेव, न परतः, तयोस्तेजोलेश्या एव, नेतरे, आह चकिण्हा नीला काऊ तेऊलेसा य भवण-वंतरिया । जोइस सोहम्मीसाणे तेऊलेसा मुणेयव्वा ॥ [बृहत्सं० १९३] इति २ । कायपरियारग त्ति परिचरन्ति सेवन्ते स्त्रियमिति परिचारकाः, कायतः परिचारकाः कायपरिचारका: ३, एवमुत्तरत्रापि, नवरं स्पर्शादिपरिचारकाः स्पर्शादेरेवोपशान्तवेदोपतापा भवन्तीत्यभिप्रायः । आनतादिषु चतुर्ष कल्पेषु मनःपरिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद् दो इंदा इत्युक्तम्, आनतादिषु हि द्वाविन्द्राविति, गाथाऽत्र दो कायप्पवियारा कप्पा फरिसेण दोन्नि दो रूवे । सद्दे दो चउर मणे उवरिं परियारणा नत्थि ॥ [बृहत्सं० १८१] त्ति । । [सू० १२५] जीवा णं दुट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताए चिणिंसु वा चिणंति वा चिणिस्संति वा, तंजहा-तसकायनिव्वत्तिते चेव थावरकायनिव्वत्तिते चेव १॥ एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा २, बंधिंसु वा बंधंति वा बंधिस्संति वा ३, उदीरिंसु वा उदीरेंति वा उदीरिस्संति वा ४, वेदेंसु वा वेदेति वा वेदिस्संति वा ५, णिजरिंसु वा णिजरिंति वा णिजरिस्संति वा ६। [टी०] इयं च परिचारणा कर्मतः, कर्म च जीवाः स्वहेतुभिः कालत्रयेऽपि चिताद्यवस्थं कुर्वन्तीत्याह- जीवा णमित्यादिसूत्राणि षट् सुगमानि च, नवरं जीवा जन्तवः, णं वाक्यालङ्कारे, द्वयोः स्थानयोः त्रस-स्थावरकायलक्षणयोः समाहारो द्विस्थानम्, तत्र मिथ्यात्वादिभिर्ये निर्वर्तिताः सामान्येनोपार्जिताः वक्ष्यमाणावस्थाषट्रकयोग्यीकृताः द्वयोर्वा स्थानयोः निर्वृत्तिर्येषां ते द्विस्थाननिर्वृत्तिकास्तान् पुद्गलान् कार्मणान्, पापकर्म घातिकर्म सर्वमेव वा ज्ञानावरणादि, तद्भावस्तत्ता, तया पापकर्मतया,
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy