SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १२० पलिओवमाइं ठिती पन्नत्ता १। सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाई ठिती पन्नत्ता २। ईसाणे कप्पे देवाणं उक्कोसेणं सातिरेगाइं दो सागरोवमाइं ठिती पत्नत्ता ३॥ सणंकुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाइं ठिती पन्नत्ता ४/ माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाइं दो सागरोवमाइं ठिती पन्नत्ता ५। दोसु कप्पेसु कप्पित्थियाओ पन्नत्ताओ, तंजहा-सोहम्मे चेव ईसाणे चेव १॥ ___ दोसु कप्पेसु देवा तेउलेस्सा पन्नत्ता, तंजहा-सोहम्मे चेव ईसाणे चेव । __दोसु कप्पेसु देवा कायपरियारगा पन्नत्ता, तंजहा-सोहम्मे चेव ईसाणे चेव ३। दोसु कप्पेसु देवा फासपरियारगा पन्नत्ता, तंजहा-सणंकुमारे चेव माहिंदे चेव ४। दोसु कप्पेसु देवा रूवपरियारगा पन्नत्ता, तंजहा-बंभलोगे चेव लंतगे चेव ५। दोसु कप्पेसु देवा सद्दपरियारगा पन्नत्ता, तंजहा-महासुक्के चेव सहस्सारे चेव ६। दो इंदा मणपरियारगा पन्नत्ता, तंजहा-पाणते चेव अच्चुते चेव ७। [टी०] नारकाणां चासङ्ख्येयकालाऽपि स्थितिर्भवतीति भवनपत्यादीनामपि तां दर्शयन् पञ्चसूत्रीमाह- असुरेत्यादि, असुरेन्द्रौ चमर-बली, तद्वर्जितानां तत्सामानिकवर्जितानां च, सूत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद्, अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेषाणां त्रायस्त्रिंशादीनामसुराणां तदन्येषां च भवनवासिनां देवनामित्यसुरेन्द्रवर्णं तन्नागकुमारादीन्द्राणामित्यर्थः, उत्कर्षतो द्वे पल्योपमे किञ्चिदूने स्थिति: प्रज्ञप्ता, उत्कर्षत एवैतत्, जघन्यतस्तु दश वर्षसहस्राणीति, शेषं सुगमम्, नवरं सौधर्मादिष्वियं स्थिति: दो १ साहि २ सत्त ३ साहिय ४ दस ५ चोद्दस ६ सत्तर चैव ७ अयराइं । सोहम्मा जा सुक्को तदुवरि एक्वेक्कमारोवे ॥ [बृहत्सं० १२] इति । इयमुत्कृष्टा, जघन्या तु
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy