SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ द्वितीयमध्ययनं द्विस्थानकम् । चतुर्थ उद्देशकः ।। १०७ प्रदेशैरिलिकागतिकाले सव्वेण वि त्ति सर्वैरपि गेन्दुकगतिकाले शरीरं फुरित्ताणं ति स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः, स्फोरयित्वा पादादिनिर्याणकाले. सर्वतः सर्वं शरीरं स्फोरयित्वा सर्वाङ्गनिर्याणावसर इति । स्फुरणाच्च सात्मकत्वं स्फुटं भवतीत्याह- एवमित्यादि, एवमिति तथैव, देशेन आत्मदेशेन शरीरकं फुडित्ताणं ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागतौ, सर्वेण सर्वात्मना स्फुटं कृत्वा गेन्दुकगताविति । अथवा शरीरकं देशतः सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले, सर्वतः सर्वाङ्गनिर्याणप्रस्ताव इति । अथवा फुडित्ता स्फोटयित्वा विशीर्णं कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन, सर्वत: सर्वविशरणेन देव-दीपादिजीववदिति । शरीरकं सात्मकतया स्फुटीकुर्वंस्तत्संवर्तनमपि कश्चित् करोतीत्याह- एवमित्यादि, एवमिति तथैव संवदृइत्ताणं ति संवर्त्य सङ्कोच्य शरीरकं देशेनेलिकागतौ शरीरस्थितप्रदेशैः सर्वेण सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वान्निर्यातीति, अथवा शरीरकं देशतः संवर्त्य हस्तादिसङ्कोचनेन, सर्वतः सर्वशरीरसङ्कोचनेन पिपीलिकादिवदिति । आत्मनश्च संवर्त्तनं कुर्वन् शरीरस्य निवर्त्तनं करोतीत्याह- एवं निव्वदृइत्ताणं ति, तथैव निवर्त्य जीवप्रदेशेभ्यः शरीरकं पृथकृत्वेत्यर्थः, तत्र देशेनेलिकागतौ सर्वेण गेन्दुकगतौ, अथवा देशतः शरीरकं निवर्त्यात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति । [सू० १०९] दोहिं ठाणेहिं आता केवलिपन्नत्तं धम्मं लभेजा सवणताते, तंजहा-खतेण चेव उवसमेण चेव, एवं जाव मणपजवनाणं उप्पाडेजा, तंजहा-खतेण चेव उवसमेण चेव । ___ [टी०] अनन्तरं सर्वनिर्याणमुक्तम्, तच्च परम्परया धर्मश्रवणलाभादिषु, ते च यथा स्युस्तथा दर्शयन्नाह- दोहीत्यादि कण्ठ्यम्, नवरं खएण चेव त्ति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मणः उदयप्राप्तस्य क्षयेण निर्जरणेन अनुदितस्य चोपशमेन विपाकाननुभवेन, क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् ‘केवलं बोहिं बुज्झेज्जा, मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, केवलं बंभचेरवासमावसेज्जा, केवलेणं संजमेणं संजमेज्जा, केवलेणं संवरेणं संवरेज्जा, केवलं आभिणिबोहियनाणमुप्पाडेज्जा'
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy