SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ध्यक्षरकाण्डे नानालिकाध्यायः। गृहासक्तेपु वैदग्ध्ययुक्ते तु त्रिषु स स्मृतः । जयस्तु पीतमुद्दे ना नान्दीवृक्षे पुरन्दरे ॥ ४४७॥ पुरन्दरसुते जित्यां होमभेदेषु केपुचित् । दुर्गायां तु जया स्त्री स्याद् पार्वत्यां त्वजयोऽब्रवीत् ॥ ४४८ ।। अन्यत्रापि कचिद् देवी विशेषेष्वपि दृश्यते । अर्हतीर्थकराणां तु याः स्युः शासनदेवताः ॥ ४१९ ॥ तासामन्यतमायां च कथयामास सज्जनः । जयस्य हेतुभूतापां विद्यायामपि कुत्रचित् ।।४५० ॥ तृतीयायां तथाष्टम्यां त्रयोदश्यां तिथिप्वपि । शमीट्ठमे हरीतक्यामग्निमन्थाख्यपादपे ॥ ४५१ ॥ वचाजीरकतर्कारीष्वथ स्तम्बान्तरे जपा। रक्तपुष्पे जपाख्येऽथो उपांशूच्चारणे पुमान् ।। ४५२ ॥ शब्दस्याथ जवः पुंसि वेगे त्रिषु तु तद्वति । जवा तु स्त्री रक्तपुष्पस्तम्बभेदे जपाहये ॥ ४१३ ।। जन्योऽपवादे नात्रार्थेऽमरदत्तोऽब्रवीन्नपि । जनवादे तु पुंस्येनं सिंहः क्लीबेऽजयोऽपठेत् ॥ ४९४ ॥ क्ली युद्धे जनितव्ये च त्रि तूत्पादयितव्यके । जनितर्यपि जामातुः स्निग्धेषु ज्ञातयस्तु ये ॥ ४५५ ॥ भृत्याश्चापि नवोढायास्तेषु चान्ये तु केचन । विगीतेऽपि द्वयोस्त्वेष मातृवाहककीटके ॥ ४५६ ॥ जम्भन्तु दंष्ट्रापार्श्वस्थदन्ते ना मुक्तिपादयोः । दैत्यभेदे च जम्बीरतरी क्लीवं तु तत्फले ॥ ४९७ ॥ १. 'श्व' ग. पाठ:. 1. 'वन:' क. ग. घ. इ. पाठ:. २. 'टी' क. ग. घ. पाठः. .. 'पु' ग. पाठः. ५. 'च' क. ग. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy