SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ૧ नानार्थार्णवसंक्षेपे पुल्कसादपरे क्ली तु चेलं बलेऽधमे त्रिषु । चैत्रः पुंसि वसन्तस्य प्रथमे मास्यथ स्त्रियाम् ॥ ४३९ ॥ तत्स्थायां पौर्णमास्यां स्याच्चैत्री भेत्ता तु चित्रया । नक्षत्रेण युते कालभेदे चित्राहृये पुनः ॥ ४३६ ॥ काले जाते च स यदि स्यादस्त्र्यर्थस्ततश्च सः । पारिशेष्याद् यथायोगं चिज्ञेयो नपि पुंसि वा ॥ ४३७ ॥ चैत्यं चिताने बुद्धाडे याज्ञिकाज्याधिवासने । देवालये च क्लीबं स्यादुद्देशद्रौ तु केचन ॥ ४३८ ॥ पुंस्यप्याहुरथो वैद्याश्चेदिनीवृत्ति केचन । पुंभूनीत्याहुरेष द्वे चेदिराजस्य पुत्रयोः ॥ ४३९ ॥ चोलस्तु पुंसि कूर्पासे करमर्दान्यपादपे । तत्फले क्ली दाक्षिणात्ये नीवृद्भेदे नृभूमनि ॥ ४४० ॥ ताजे नास्य सन्ताने द्वयोर्जानपदेषु च । गृहच्छदिःषु न स्त्री स्याच्चोक्षस्तु त्रिषु सुन्दरे ॥। ४४१ ॥ गीतभेदे तु नाथ स्या चूडाकरणकर्मणि । चौल क्ली त्रि तु चोलस्य विकारादावथो नपि ॥ ४४२ ॥ पुंस्यप्येके छत्रमुष्णवारणे स्त्री तु भेषजे । मिसिसंज्ञे द्रोणिकाख्यस्तम्बे कुस्तुम्बुरुण्यपि ॥ ४४३ ॥ छत्रा छात्रस्तु शिष्ये ना मधुभेदे नपुंसकम् । छागो ना करुणाभिव्यपादपे छगले द्वयोः ॥ ४४४ छिद्रं रन्ध्रेऽपराधे च दूषणे त्वजयोऽब्रवीत् । एतेषु क्लीनलिङ्गं स्यात् त्रिषु तुच्छिद्रवत्यदेः ॥ ४४५ ॥ छिन्नं (त्रणे वृषणे ) त्रिषु क्ली तु निश्शरे दनि सा पुनः । छिन्ना गुलूच्यां स्त्री. छेकः पुनर्ना मृगपक्षिषु ॥ ४४६ ॥ १. 'पि' क. ग. घ. पाठः. + 'तेनच्छिदाच्छात... ' (पु.२०९ श्रां. १०२ ) इति वैजयन्ती ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy