________________
नानार्थार्णवसंक्षेपे अथ व्यक्षरकाण्डे चाच्यलिङ्गाध्यायः । अथाभिधेयलिङ्गः स्यादर्भो बाले तथाल्पके । अन्यस्त्वसदृशे भिन्नेऽप्यन्त्योऽन्तभवनीचयोः ॥ १॥ शरीरिशेषिणोरङ्गी विशेषादङ्गवत्यपि । सेवके याचकेऽप्यर्थी व्यवहाराभियोक्तरि ॥२॥ अदश्शब्दं त्रिषु प्राहुरत्र तत्र परत्र च । आप्यं तु प्रापणीये स्याद् भोजाद्यास्त्वम्मयेऽपि च ॥३॥ आप्तः प्रत्ययिते प्रोक्तो लब्धेऽपि कृतबुद्धिभिः । इयत् प्रादेशमात्रेऽपि स्यादिदंपरिमाणके ॥ ४ ॥ एकशब्दस्तु धीमद्भिः समानातश्च केवले । प्रधाने प्रथमेऽन्यस्मिन् समानेऽस्पेऽप्यसौ पुनः ॥५॥ एकत्वसङ्ख्यायुक्ते स्यात् सङ्खयेये तत्र चाप्यसौ । नित्यैकवचनान्तः स्यादिति प्राहुरथो कृती ॥ ६ ॥ कुशले पण्डिते योग्ये ग्रस्तं वेष्टितभुक्तयोः । लुप्तवर्णपदे वाक्ये गन्तुम्तु पथिकेऽतिथौ ।। ७ ॥ चुल्लः क्लिन्नाक्षजन्तौ च क्लिन्ने चाक्ष्ण्यथ चोद्यवाक् । चोदनीयेऽद्भुते छन्नश्छादितेऽपि रहस्यपि ॥ ८॥ जाल्मो नीचे च निर्बुद्धौ स्तव्धेऽनालोच्यकारिणि । जात्यो मुरव्ये कुलीने च चारौ ज्यायस्तु पूर्वज ॥९॥ स्यात् प्रशस्ततरे वृद्धतरे डिम्यस्त्ववोद्धरि । शिशौ तिल्यस्तु तैलीने तिलसाधौ तिलाय च ॥ १० ॥ हितेऽथ दभ्रं स्यादल्पे शिशौ ह्रस्वेऽध सत्वरे । दाङ्गं प्रांशौ च दीप्तं तु स्याद् दग्ध भासितेऽपि च ॥ ११ ॥
१. 'भ्रः' क. रा. प. पाठः. २. 'प्रांशः प्रा' ङ. पाटः.