SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ नानार्थार्णवसंप्रे सवस्तु सूतौ सूत्यायां सुतौ यागे च वर्तने । स्वमः सुप्तस्य विज्ञाने खापे सन्धिस्तु रन्ध्रके ॥ १२९ ॥ अन्त्यस्तोमेऽतिरात्रस्य श्लेषे भङ्गसुरुङ्गयोः । नाट्याङ्गेऽथ स्वरु!पशकले कुलिशेऽपि च ॥ १० ॥ खर्विष्णौ विरिश्चेऽथ साधश्वारोहसूतयोः । *स्तीभिः समुद्रे हृदये स्फीति(क्षाद्ध) उदश्विति ॥ १३१ ॥ सृणिस्तु वहौ कुलिशे सुझा जनपदान्तरे। भूग्नि तस्य नृपे सर्ववचनोऽथासुरान्तरे ॥ १३२ ॥ स्याद् दारुलेखके सुन्दः स्तूपो वायौ समुच्छ्ये । संयुगोपायतनयोर्धमध्यगुडे पशोः ॥ १३३ ॥ सूरः सूर्ये गमस्तौ च स्वेदस्तु स्वेदवारािण । स्वेदनायां तथा स्वित्तिक्रियायामय सेतुवाक् ॥ १३४ ॥ वरणाख्यद्रुमे वारिवन्धेऽप्यायतने तथा । .. स्नेहुः पिते तथा रोगविशेषे सन्निपातगे ॥ १३५ ॥ स्नेहो । वसायां गोस्वाङ्गे स्तोमस्तु स्तोतृवृन्दयोः । सङ्ख्यायां यज्ञगस्तोत्रस्तोत्रियाणां क्रतावपि ॥ १३६ ॥ देर्यभेदेऽध्वमाने च दशधन्वन्तराहये । हवस्तु यज्ञ आज्ञायामाहाने वह्निहोमयोः ॥ १३७॥ हठः पाया बलात्कारे जलोद्भवतृणान्तरे । वारिपीसमाख्येऽथ महारुग्भीममृत्युषु ॥ १३८ ॥ हनुर्हेलिस्तु मार्ताण्डे तथोक्त उपगृहने । उत्पत्ती कारणे वादे निमित्ते वीजकर्मणि ॥ १३९॥ १. 'ते' . घ. इ. पाठः: २. 'स्तम्भिः' ग., 'स्त्वभिः क. घ. स. पाठः. ३. 'सिपिः' ख., 'स्फीविः' क. घ. उ. पाठः. ४. 'हा' ख. पाठः. ५. 'गौस्त्वाङ्गे' क. घ., 'गौस्वडे' ग., 'स्वोस्वाई' इ. पाठः. ६. 'व' क. ग. घ. पाठः. ___* 'स्तिम्भिः' इति बृहदभिधाने, 'स्तम्भिः' इति वैजयन्त्यां च समुद्रवाचिनो दृश्यते । + 'महाचतुर्विधः प्रोको घृतं तैलं वसा तथा । मज्जा च' इति वैद्यकम् ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy