SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ पञ्चासरकाडेबानाविशाध्यायः। बहुलीकृतमित्येतन्नीते बहुलतामपि । पूतधान्येऽप्यथो शौन्योद(सिनि)कस्तस्करे तथा ॥१॥ औत्तिाशनिके चायमित्यध्यायः समाप्तवान् ॥ १३॥ इति पञ्चाक्षरकाण्डे वाच्यलिङ्गाध्यायः । अथ पञ्चाक्षरकाण्डे नानालिशाध्यायः । अथ पञ्चाक्षराः शब्दा नानालिझाश्च ये मताः । तेषां समेषामध्यायः स्फुटः प्रस्तूयतेऽधुना ॥१॥ अथापराजितः पुंसि हरे विष्णी स्त्रियां पुनः । ब्राह्मणो ब्रह्मलोकस्थपुरे छान्दोग्यकीर्तिते ॥ २ ॥ विवादसनपात्यक्षुववृक्षे लतान्तरे। गिरिकसिमाख्ये स्यादीशानदिशि च त्रि तु ॥ ३ ॥ अजिते राजितं यस्मादपेतं तत्र यस्य च । गर्हितं राजितं तत्र राजिते गर्हितेऽथ नप् ॥ ४ ॥ गर्हिते राजने स्यादित्यथ स्यादमृतोद्भवम् । लशुने क्ली त्रिषु त्वेतत् सर्वस्मिन् स्यात् सुधोद्भवे ॥५॥ अष्टमङ्गलशब्दो द्वे घोटभेदेऽस्य लक्षणम् । पुच्छोरःखुरकेशास्यैः सितैः स्यादष्टमङ्गलः ॥ ६॥ इति तक्षागमख्याते पूर्णकुम्भादिके नपुम् । द्विगौ तु प्राप्तलिङ्गं स्यात् समासेऽथावरोहकः ॥ ७ ॥ 1. 'भ्यांसदितस्त' ग. पाठः. २. 'क्धि' क. पाठः. 1 'पुच्छोरःखुरकोशास्यैः मितः स्यादष्टमङ्गलः' (पृ. १११. लो. ९७) इति तु वैजबन्ती ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy