SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ नानार्णवसंक्षेपे रवौ तर्कस्तु काङ्कोहवितर्केष्वय तर्कुवाक् । सूत्रवेष्टशलाकायामनलाधारभाजने ॥५८॥ शेफस्यपीति शब्दज्ञास्त्रिप्वर्येषु स्मरन्त्यमुम् । त्रासो भये मणेर्दोषे त्यागो दाने समुज्झने ॥५९॥ तुस्तः प्रदीपने चैव जसयामपि कश्चन । तूकः पर्वतजातौ स्यादुपस्थे चाप्यथो तृपंत् ॥१०॥ तृणभूमौ समुद्रे च चन्द्रे चाप्यथ दर्शवाम् । दर्शनेऽपरपक्षान्तकार्यवैदिककर्मणि ॥११॥ अमावास्यातिथौ चाथ दम इन्द्रियनिग्रहे । दण्डे गृहे दवस्त्वग्नौ वनवयुपतापयोः ॥ १२ ॥ दावो दवाग्नावग्नौ च द्रुमस्त्वखिलशाखिषु । नान्दैिवृक्षे पारिजाते दृतिस्त्वम्बुदजिह्वयोः ॥१३॥ भस्त्रायां चर्मखण्डे च ऋषिभेदेऽथ धाकवाक् । ओदनानडुहोर्यातुशब्दस्तु धनलोहयोः ॥ ६४ ॥ स्वर्णे रेतसि पाषाणे शरीरे गैरिके रसे । अस्थिन स्वभाव आकारे स्याद् भूवादिसुबन्तयोः ॥६५॥ वातादिशब्दम्पर्शादिगैरिकादित्वगादिषु । महाभूतेप्विन्द्रियेषु पादे पञ्चाक्षरे तथा ॥६६ ।। महानाम्न्यां त्रिधात्वादिवाक्येऽन्योऽर्थोऽस्य मृग्यताम् । नगो गिरौ तरौ नस्र ऋषौ नासापुटेऽप्यथ ॥६७॥ नमिनमतिधातौ च जैनतीर्थकरान्तरे । स्याद् विद्याधरराजेऽथ नाशो ध्वंसे पलायने ॥१८॥ मृतावदर्शने नाकुः स्याद् वल्मीके वनस्पतौ । पक्षः पाश्चंगरुत्साध्यसहायबलभित्तिपु ॥१९॥ १. 'पः' ग. पाठः. २. 'ये' क. ग. घ. पाठः. ३. 'न्दी' क. ख. घ. पाठः.
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy