SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ व्यक्षरकाण्डे पुल्लिकाध्यायः। पावा शैलशिलाप्रेषु गुणो मौर्यप्रधानयोः । उपकारे सूपकारे तन्तुरज्ज्विन्द्रियेषु च ॥१७॥ सत्त्वादौ भाग आवृत्तौ सन्ध्यादौ द्रव्यमाश्रिते । महाभूतेषु शौर्यादौ दोषस्य प्रतियोगिनि ॥४८॥ भारवाहकभेदे च वृद्धनाभौ च गोण्डवाक् । धर्मः स्वेदजले ग्रीष्म उष्णे दिवस आतपे ॥१९॥ यज्ञे हविर्विशेषे च महावीरभृतेऽश्विनोः । चयः समूहे प्राकारमूलके चयनेऽप्यथ ॥५०॥ चरुः स्थाल्या हव्यपाके मेघेऽथ च्यूपवाग् रवौ । वाते युद्धे छदस्तु स्यात् पक्षिपक्षेऽपवारणे ॥५१॥ वृक्षपत्रेऽप्यथच्छन्दो वंशेऽभिप्रायवाञ्छयोः । ज्वरस्तु व्याधिमात्रे च हरकोपसमुद्भवे ॥५२॥ रोगराजेऽप्यथो जन्तुः प्राणिमात्रे नरे त्वपि । उक्तो निरुक्तेऽथ ज्ञातिरिक्ष्वाकुकुलसंभवे ॥५३॥ नृपमेदेऽप्यथो जायुः पित्ते स्याद् भेषजेऽपि च । जिनस्त्वर्हति शाक्ये च जूटस्तु निकुरैम्बके ॥५४॥ केशविन्यासभेदेऽथ जोषः प्रीतौ च सेवने । झाटः स्थावरभेदे चे सङ्घातेऽप्यथ डिम्बवाक् ॥५५॥ डमरे पक्षिणामण्डेऽन्तःकुक्ष्यवयवान्तरे । भागुरिः प्लीहनि प्राह तच्चिन्त्यं वैद्यके यतः ॥५६॥ भेदेनोपदिशन्त्येनौ शारीरे मुनिपुङ्गवाः । तपस्तु बन्धनोपाये वीतंसाख्ये पतत्रिणाम् ॥५७॥ १. 'ज्व' क. प. पाठः. २.. 'चू' ख. पाठ:. ४. 'तस्प' क. घ., 'तर्प' ग., 'प्रस्' इ. पाठ:. ३. 'र' क. ख. क. पाठः. * 'तंस' इति * 'महावीरो यज्ञपात्रे । (पु. २५८. लो. २०) इति वैजयन्ती। स्यात् । 'वीतसस्तूपकरणं बन्धने मृगपक्षिणाम्' इत्यमरः । 3 ...............-...-----
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy