________________
२८
नानार्णवसंक्षेपे नील्याख्यायामोषधौ स्यादामलक्यां तु शब्दवित् । रमसोऽथ श्रीधनः स्याद् बुद्धे ना की तु दनयदः ॥ १८४२ ॥ श्रीपर्ण त्वमिमन्याव्यस्थावरे कमले च नम् । श्रीपर्णी तु स्त्रियां वृक्षे कार्ये कट्फलेऽपि च ॥ १८४३ ॥ शीर्षण्यं तु शिरस्त्राणे योधानां शीर्षकाहये । केशे त विशदे त्रि स्यान्मुल्ये मूर्धमवेऽपि च ॥ १८४४ ॥ अवैदिकास्तु शब्दज्ञम्मन्याः केचिदधीयते । तालव्योष्मादिरस्त्रीति शुपि )रध्वनिरस्य ते ॥ १८१५ ॥ अर्थ वदन्ति विवरं रमसस्तु नखाहये । भेषजेऽप्यपठीद् वायभेदे त्वजय उक्तवान् ॥ १८४१ ॥ पाशादिके छिद्रयुक्ते पुननिरिति चोक्तवान् । एतच्चासाम्प्रतं यस्मात् (तालव्योष्मादिरेव!) हि ॥ १८४७ ॥ वैदिका अनुमन्यन्ते तस्य चार्थाः पृथक् कृताः । शुनकस्वृषिभेदे ना शुनि द्वे (तु नृलिङ्गकः!) ॥ १८१८ ॥ मर्त्यजात्यन्तरे विप्राच्छूद्रायां व्यभिचारतः । जाते शूलवति त्वेतत् त्रिरथो शृङ्गाला त्रयी ॥ १८४९॥ कटिसूत्रे भवेत् पुसां पादबन्धनवस्तुनि । अपि स्याद् दन्तिनां ना तु शृङ्गारः स्याद् रसान्तरे ॥ १८५० ॥ नवानां नाव्यविख्यातरसानामुज्ज्वलाहये । गजमण्डनभेदे च क्लीनं तु रमसोऽपठीत् ॥ १८५१ ॥ लम्पटे चापि सिन्दूरचूर्णे चाथ नपुंसकम् । शृङ्गाट यन्त्रभेदे च योधानां स्याश्चतुष्पथे ॥ १८५२ ।।
१. 'छा'
च. पाठ:. २. 'क' ग. पाठः.
'ली' इति स्यात् । 'ना' इति स्यात् । - 'दन्तजोमादिमेव' इति पठितम्ब भाति । : 'मातु शूलिकः' इति स्यात् ।
ति
।