________________
ध्यक्षरकाण्डे नानालिगाध्यायः।
तनी च शोणिते चाथ स्यादजे द्वे सुखं तु न । लग्नाद् राशौ चतुर्थेऽप्सु शस्तखे शर्मणि त्रि तु ॥ १९२६ ॥ तत्साधने शोभनखयुक्तेऽप्यथ सुखा स्त्रियाम् । शम्भोर्नवानां शक्तीनां शक्तावेकत्र ना पुनः ॥ १५२७ ।। सुतः सोमरसे भूपे लंग्नाद् राशौ च पश्चमे । पुत्रयोस्तु द्वयोः स्त्री तु शाकवल्लयन्तरे सुता ॥ १५२८ ॥ उपोदकाख्ये त्रिषु तु प्रसूतेऽभिपुतेऽपि च । सुरस्तु देवे स्त्रीत्वे तु सुरा मद्ये जलेऽपि च ॥ १५२९ ॥ सुप्तं तु त्रिषु निद्राणे प्रशस्तजटकेऽपि च । खजरीटे पुनः कृष्णवक्षसि द्वे स्त्रियां पुनः ॥ १५३० ॥ सुप्ता जटायां शस्तायां की तु स्वापे युवा पुनः । सलक्यामपि मूर्वायां पुमांस्त्वाधारणाह्रये ॥ १५३१ ॥ यज्ञपात्रविशेषेऽथ स्थुलं दूप्ये नपुंसकम् । गुल्फे तु ना सुहृत् तु त्रिमित्रे क्ली शोभने हृदि ॥ १५३२ ॥ ना तु मन्त्रिण्यथ स्थूलं जडे बृहति पीवरे । (क्ली तु : त्रि क्ली) दनि त्रि तु स्थूरं पावरेऽथ नियामियम् ॥ १५३३ ।। . यश्चाद्धागे च जवायां गोधूमादितुपेषु च । स्थूराथ सूक्ष्ममत्यल्पे त्रिरध्यात्मे तु तन्नपि ॥ १५३४ ॥ शक्ती त्वेकत्र शक्तीनां नवानां शाङ्गधन्वनः । सूक्ष्मा स्त्री ना तु सूर्यः स्याद भास्करे वोचि तु स्त्रियाम् ॥ १५३५ ।। सूर्या स्याद् गिरिकां च श्वेतायां स्यूतवाक् तु ना । प्रसवेऽथ त्रिरूते स्यात् सूतस्तु नरि सारथौ ॥ १५३६ ॥ पारदे द्वे तु तक्षिण स्याद् वन्दिन्यपि पठन्त्यमुम् । ब्राह्मण्यां क्षत्रियाज्जाते जनिते तु त्रिषु स्मृतः ॥ १५३७ ॥
1. 'नापि तु क. ग. पाठः,