SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ नानार्णवसंक्षेप सिद्धस्तु सनकादौ ना देवजात्यन्तरे द्वयोः । निष्पन्ने तु त्रिपु क्की तु सिद्धौ गत्यादिकेष्वपि ॥ १५१५ ॥ सिद्धो ना वृक्षभेदे स्यादयं साधुजने त्रिषु । "सिंहस्तु द्वे किशोरे स्यात् पुमानेष वनस्पतौ ॥ १५१६ ॥ मच्छिष्टे तु सिक्योऽस्त्री पुलाकेऽन्नस्य पुंस्ययम् । सिनमन्ने शरीरे च की विल्वाख्यद्रुमे तु ना ॥ १५१७ ॥ सिमोऽनुदात्तः सर्वार्थे सर्वनाम त्रिषु स्मृतः । ग्रामगोचरभूमौ तु पुमान् नो सर्वनाम सः ॥ १५१८ ॥ क्षेत्रस्य मर्यादायां च द्वयोस्तु स्यात् तुरङ्गमे । सिमाः स्त्रियो महानाम्नीसंज्ञसामान्तरे तथा ॥ १५१९ ॥ स्फिगुर्गुदे ना स्त्री त्वेषा शरीरावयवान्तरे । सिन्धुस्तु नद्या स्त्री ना तु समुद्रेऽपि नदान्तरे ॥ १५२० ॥ अशीत्यक्षरकेच्छन्दोभेदे च कृतसंज्ञके । गजानां दानतोये न कटनेत्रसमुद्भवे ॥ १५२१ ॥ नीवृद्धेदे तु पुंभम्नि सिन्धवो द्वे तु कुञ्जरे । की तु सैन्धवसंज्ञे स्याल्लवणे सीमवाक् तु ना ॥ १५२२ ॥ क्षेत्रस्य मर्यादायां च ग्रामगोचरभुव्यपि । अश्वे तु द्वे पुमान् सीर आदित्ये लागलेऽपि च ॥ १५२३ ॥ लतारे तु सीरी स्त्री लाङ्गलिक्यां च कश्चन । नद्यां तु सीरा सीत्यं तु धान्ये क्ली भेद्यवत् पुनः ॥ १५२४ ॥ सीतायामपि साधौ स्यात् कृष्टभूमितलेऽपि च । अथ प्रख्यापने स्त्रिीप्तिः स्त्री नभःपयसोः (भके ?) ॥ १५२५ ॥ . १. 'यतेस्त्री' क. ख. घ. पाठः. * "सिचेः संज्ञायां हनुमौ कश्च' (उ. ५. ६२) इति व्युत्पादितः। । 'स्तीविः' इति स्यात् । अस्यैव कोशान्तरेषु नमःपयशोणितार्थेषु दर्शनात् ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy