SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ एकाक्षरकाण्डे नानालिङ्गाध्यायः । मास्तु मासे निशानाथे पुमध्यायः समाप्तवान् ॥ २३ ॥ · इत्येकाक्षरकाण्डे पुल्लिङ्गाध्यायः । अथैकाक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथ क्लीबे खमाकाशे स्वर्गे छिद्रे गृहेऽ । नक्षत्रेन्द्रिययोर्ब्रह्मण्यथ हृच्चित्तवक्षसोः ॥ १ ॥ इत्येकाक्षरकाण्डे नपुंसकलिङ्गाध्यायः । अथैकाक्षरकाण्डे वाच्यलिङ्गाध्यायः । अथाभिधेयलिङ्गे स्तो द्वे एवैकाक्षरे ते । किं प्रश्नाक्षेपकुत्सानों वितर्कस्य च गोचरे ॥ १॥ युङ् सहाये द्वितीयादिसमसङ्ख्ये च वस्तुनि ॥ १३ ॥ इत्येकाक्षर काण्डे वाच्यलिङ्गाध्यायः । अथैकारकाण्डे नानालिङ्गाध्यायः । इडीट् च त्रिषु नाथे स्त्री मेदिन्यां कस्तु ना नगे । अर्कानिलविरिञ्चात्मशब्दबुद्धिमनस्स्वपि ॥ १ ॥ अजयस्तु शरीरेऽपि पुंस्येवैनमभाषत । .. के नाम्न्यप्सु सुखे मूर्ध्नि गूर्ना यले गुदे स्त्रियाम् ॥ २ ॥ गौर्नादित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः । स्त्री तु स्याद् दिशि भारत्यां भूमौ च सुरभावपि ॥ ३ ॥ १. 'रेष्विमे' क. ग. घ. पाठः. २. 'यां' क. घ. पाठः. पाठः, 'ख्येयव' ग. पाठः. ४. 'ली' क. ग. घ. पाठः ५. 'मुं' ख. पाठः. ३. ‘ङ्ख्यादिव’
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy