SearchBrowseAboutContactDonate
Page Preview
Page 566
Loading...
Download File
Download File
Page Text
________________ (५४६) महतिमति मते हि ते शस्यमानस्य वासं सदाऽतन्वती तापदानन्दधानस्य साऽमानिनः । जननमृतितरङ्गनिष्पारसंसारनीराकरान्तनिमज्जजनोत्तार नौ रती तीर्थकृद्, महति मतिमतेहितेशश्य मानस्य वा संसदातन्वती तापदानं दधानस्य सामानि नः ॥ ३ ॥ सरभसनतनाकिनारीजनोजपीठीलुठत्तारहारस्फुरद्रश्मि सारक्रमाम्भोरुहे, परमवसुतराङ्गजा रावसन्नाशितारातिमाराऽजिते भासिनी हारतारा बलक्षेमदा। क्षणरुचिरुचिरोरुचञ्चत्सटासंकठोत्कृष्टकण्ठोद्भटे संस्थिते भव्यलोकं त्वमम्बाम्बिके !, परमव सुतरां गजारावसन्ना शितारातिभा राजिते भासिनीहारताराबलक्षेऽमदा ॥४॥ इति.
SR No.032223
Book TitleAdhyatma Ratnamala
Original Sutra AuthorN/A
AuthorKorshibhai Vijpal Jain
PublisherKorshibhai Vijpal Jain
Publication Year1936
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy