________________
श्रीमहावीरजिनेन्द्र-स्तुतिः। (२४)
(दण्डक-वृत्तम् ) नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोर
नितांहे धरित्रीकृतावन वरतमसंगमोदारतारोदिताऽनङ्गनाविलीलापदेहे
क्षिताऽमोहिताक्षो भवान् । मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीश
सिद्धार्थधाम्नि क्षमालंकृतावनवरतमसंगमोदाऽरताऽरोदिताऽनङ्गनार्याव लीलापदे
हे शितामो हिताऽक्षोभवान् ॥१॥ समवसरणमत्र यस्याः स्फूरत्केतुचक्रानकानेकपझेन्दु
- रुकचामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुवराराट्
परेताहितारोचितम् । प्रवितरतु समीहितं साऽहतां संहतिर्भक्तिभाजां भवाम्भो
धिसंभ्रान्तभव्यावलीसेविताऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुवराराट्
परेताहितारोचितम् ॥ २॥ परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्ये
निकाय्ये वितीर्यात्तरा
૩૫