SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ श्रीमहावीरजिनेन्द्र-स्तुतिः। (२४) (दण्डक-वृत्तम् ) नमदमरशिरोरुहस्रस्तसामोदनिर्निद्रमन्दारमालारजोर नितांहे धरित्रीकृतावन वरतमसंगमोदारतारोदिताऽनङ्गनाविलीलापदेहे क्षिताऽमोहिताक्षो भवान् । मम वितरतु वीर निर्वाणशर्माणि जातावतारो धराधीश सिद्धार्थधाम्नि क्षमालंकृतावनवरतमसंगमोदाऽरताऽरोदिताऽनङ्गनार्याव लीलापदे हे शितामो हिताऽक्षोभवान् ॥१॥ समवसरणमत्र यस्याः स्फूरत्केतुचक्रानकानेकपझेन्दु - रुकचामरोत्सर्पिसालत्रयीसदवनमदशोकपृथ्वीक्षणप्रायशोभातपत्रप्रभागुवराराट् परेताहितारोचितम् । प्रवितरतु समीहितं साऽहतां संहतिर्भक्तिभाजां भवाम्भो धिसंभ्रान्तभव्यावलीसेविताऽसदवनमदशोकपृथ्वीक्षणप्रा यशोभातपत्रप्रभागुवराराट् परेताहितारोचितम् ॥ २॥ परमततिमिरोग्रभानुप्रभा भूरिभङ्गैर्गभीरा भृशं विश्ववर्ये निकाय्ये वितीर्यात्तरा ૩૫
SR No.032223
Book TitleAdhyatma Ratnamala
Original Sutra AuthorN/A
AuthorKorshibhai Vijpal Jain
PublisherKorshibhai Vijpal Jain
Publication Year1936
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy