SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ (५८) द्विरदमिव समुद्यदानमार्ग घुताधै कविपदगमभङ्गं हे तुदन्तं कृतान्तम् प्रचलदचिररोचिश्चारुगात्रे समुद्यत् सदसिफलकरामेऽभीमहासेऽरिभीते । सपदि पुरुषदत्ते ते भवन्तु प्रसादाः, सदसि फलकरा मेऽभीमहासेरिभीते श्री अरनाथजिनेन्द्र-स्तुतिः। (१८) व्यमुचच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं, सनमदमरमानसंसारमनेकपराजितामरम् । द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक् संनमदमरमानसं सारमनेकपराजिताऽमरम् स्तौति समन्ततः स्मसमवसरणभूमौ यं सुरावलिः, सकलकलाकलापकलिताऽपमदाऽरुणकरमपापदम् । तं जिनराजविसरमुज्जासितजन्मजरं नमाम्यहं, सकलकला कलाऽपकलितापमदारुणकरमपापदम् २ भीममहाभवाब्धिभवभीतिविभेदि परास्तविस्फुरत् परमतमोहमानमतनूनमलं घनमघवतेऽहितम् । जनपतिमतमपारम-मरनितिशर्मकारणं, परमतमोहमानमत नूनमलड्डन्नमघवतेहितम् M
SR No.032223
Book TitleAdhyatma Ratnamala
Original Sutra AuthorN/A
AuthorKorshibhai Vijpal Jain
PublisherKorshibhai Vijpal Jain
Publication Year1936
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy