SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ (43८) जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सद्गुणालीलाभं गमहारि भिन्नमदनं तापापहृद् यामरम् ; दुनिभेदनिरन्तरान्तरतभीनिर्नाशि पर्युल्लसल्लीलाऽभङ्गमहारिभिन्नमदनन्ताऽपापहृद्यामरम्. ३ दण्डच्छत्रकमण्डलूनि कलयन् स ब्रह्मशान्तिः क्रियात्सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् ; तप्ताष्टापदपिण्डपिङलरुचिर्योऽधारयन्मूढतांसंत्यज्यानिशमीक्षणेन शमीनो मुक्ताऽक्षमालीहितम् . ४ श्रीकुन्थुनाथजिनेन्द्र-स्तुतिः (१७) ( मालिनी-वृत्तम् ) भवतु मम नमः श्रीकुन्थुनाथाय तस्मा यमितशमितमोहाऽऽयामितापाय हृद्यः; सकलभरतभर्ताऽभूज्जिनोऽप्यक्षपाशा ऽयमितशमितमोहायाऽमितापायहृद् यः १ सकलजिनपतिभ्यः पावनेभ्यो नमः स नयनरवरदेभ्यः सारवादस्तुतेभ्यः । समधिगतनुतिभ्यो देववृन्दाद्रीयो नयनरवरदेभ्यः सारवादस्तु तेभ्यः स्मरत विगतमुद्रं जैनचन्द्रं चकासत् कविपदगमभङ्गं हेतुदन्तं कृतान्तम् ।
SR No.032223
Book TitleAdhyatma Ratnamala
Original Sutra AuthorN/A
AuthorKorshibhai Vijpal Jain
PublisherKorshibhai Vijpal Jain
Publication Year1936
Total Pages598
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy