SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ - ४१ मुक्तिश्रीसङ्गमोत्कोऽहं शतं सप्ततिसंयुतम् । रक्ताङ्कतालमेघेशस्वर्णवर्णान् स्तुवेऽर्हतः [२९] श्रीत्रिकालजिनस्तवनम् । येऽतीता वर्तमाना ये भाविनो ये महोतले । सर्वे श्रीजिनपाः पान्तु माममी भववारिधेः तदीयो गोष्पदीभूयादपारो भवसागरः । वसन्ति मानसे येषां जिना हंसा इवानिशम् ॥२॥ संसारकुहरे पातो भविता न कदाचन । तेषामाहतपादानां ये सदा भक्तिकारिणः ॥३॥ भवनीरधिशोषस्तैरकारि तरसा ध्रुवम् । एकशोऽपि जिना येषां दृष्टिगोचरमाश्रिताः ॥४॥ संसारकूपगे श्वः जना दीप्रनखांशवः । भवन्तु पततो रज्जुवदालम्बनदा मम । ५ मुक्ति-श्री-सङ्गमोत्कः मोक्ष-लक्ष्मी-मीलनोत्सुकः । रक्ताङ्क-ताल -मेघेश-स्वर्णवर्णान् प्रवाल-हरिताल-मेघ-काञ्चनवर्णान्, रक्तपीत-नील-काञ्चनवर्ण-वत्त्वा-त् जिनेश्वरशरीराणाम् । [२९ ] १ जिनपा:-जिनाः । भववारिधेः संसारसमुद्रात् । २ तदीयः तेषाम् । गोष्पदीभूयात्-पल्वलमिवाचरेत् । ३ संसारकुहरे-भवरूपबिले । पातो-पतनम् । . ४ तरसा वेगेन । एकशः एकदा ।। ५ श्वश्रे-नरके । जैना: जिनेश्वरसम्बन्धिन: जिनेश्वराणाम् । दीप्त. नखांशवः दीप्तिमन्तो नखकिरणाः ।
SR No.032211
Book TitleSanskrit Prachin Stavan Sandoh
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherVijaydharmsuri Jain Granthmala
Publication Year1939
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy